9.9 Bodhisiñcakattheraapadāna

“Vipassissa bhagavato,
mahābodhimaho ahu;
Pabbajjupagato santo,
upagacchiṃ ahaṃ tadā.

Kusumodakamādāya,
bodhiyā okiriṃ ahaṃ;
Mocayissati no mutto,
nibbāpessati nibbuto.

Ekanavutito kappe,
yaṃ bodhimabhisiñcayiṃ;
Duggatiṃ nābhijānāmi,
bodhisiñcāyidaṃ phalaṃ.

Tettiṃse vattamānamhi,
kappe āsuṃ janādhipā;
Udakasecanā nāma,
aṭṭhete cakkavattino.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā bodhisiñcako thero imā gāthāyo abhāsitthāti.


Bodhisiñcakattherassāpadānaṃ navamaṃ.

16
0

Comments