3.2.1 Anuloma

»  Yo cakkhundriyaṃ parijānittha so domanassindriyaṃ pajahitthāti? Āmantā.

«  Yo vā pana domanassindriyaṃ pajahittha so cakkhundriyaṃ parijānitthāti?

Dve puggalā domanassindriyaṃ pajahittha, no ca cakkhundriyaṃ parijānittha. Arahā domanassindriyañca pajahittha cakkhundriyañca parijānittha.

»  Yo cakkhundriyaṃ parijānittha so anaññātaññassāmītindriyaṃ bhāvitthāti? Āmantā.

«  Yo vā pana anaññātaññassāmītindriyaṃ bhāvittha so cakkhundriyaṃ parijānitthāti?

Cha puggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca cakkhundriyaṃ parijānittha. Arahā anaññātaññassāmītindriyañca bhāvittha cakkhundriyañca parijānittha.

»  Yo cakkhundriyaṃ parijānittha so aññindriyaṃ bhāvitthāti? Āmantā.

«  Yo vā pana aññindriyaṃ bhāvittha so cakkhundriyaṃ parijānitthāti? Āmantā.

»  Yo cakkhundriyaṃ parijānittha so aññātāvindriyaṃ sacchikaritthāti?

Yo aggaphalaṃ sacchikaroti so cakkhundriyaṃ parijānittha, no ca aññātāvindriyaṃ sacchikarittha. Yo aggaphalaṃ sacchākāsi so cakkhundriyañca parijānittha aññātāvindriyañca sacchikarittha.

«  Yo vā pana aññātāvindriyaṃ sacchikarittha so cakkhundriyaṃ parijānitthāti? Āmantā. (Cakkhundriyamūlakaṃ.)

»  Yo domanassindriyaṃ pajahittha so anaññātaññassāmītindriyaṃ bhāvitthāti? Āmantā.

«  Yo vā pana anaññātaññassāmītindriyaṃ bhāvittha so domanassindriyaṃ pajahitthāti?

Cattāro puggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca domanassindriyaṃ pajahittha. Tayo puggalā anaññātaññassāmītindriyañca bhāvittha domanassindriyañca pajahittha.

»  Yo domanassindriyaṃ pajahittha so aññindriyaṃ bhāvitthāti?

Dve puggalā domanassindriyaṃ pajahittha, no ca aññindriyaṃ bhāvittha. Arahā domanassindriyañca pajahittha aññindriyañca bhāvittha.

«  Yo vā pana aññindriyaṃ bhāvittha so domanassindriyaṃ pajahitthāti? Āmantā.

»  Yo domanassindriyaṃ pajahittha so aññātāvindriyaṃ sacchikaritthāti?

Tayo puggalā domanassindriyaṃ pajahittha, no ca aññātāvindriyaṃ sacchikarittha. Arahā domanassindriyañca pajahittha aññātāvindriyañca sacchikarittha.

«  Yo vā pana aññātāvindriyaṃ sacchikarittha so domanassindriyaṃ pajahitthāti? Āmantā. (Domanassindriyamūlakaṃ.)

»  Yo anaññātaññassāmītindriyaṃ bhāvittha so aññindriyaṃ bhāvitthāti?

Cha puggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca aññindriyaṃ bhāvittha. Arahā anaññātaññassāmītindriyañca bhāvittha aññindriyañca bhāvittha.

«  Yo vā pana aññindriyaṃ bhāvittha so anaññātaññassāmītindriyaṃ bhāvitthāti? Āmantā.

»  Yo anaññātaññassāmītindriyaṃ bhāvittha so aññātāvindriyaṃ sacchikaritthāti?

Satta puggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca aññātāvindriyaṃ sacchikarittha. Arahā anaññātaññassāmītindriyañca bhāvittha aññātāvindriyañca sacchikarittha.

«  Yo vā pana aññātāvindriyaṃ sacchikarittha so anaññātaññassāmītindriyaṃ bhāvitthāti? Āmantā. (Anaññātaññassāmītindriyamūlakaṃ.)

»  Yo aññindriyaṃ bhāvittha so aññātāvindriyaṃ sacchikaritthāti?

Yo aggaphalaṃ sacchikaroti so aññindriyaṃ bhāvittha, no ca aññātāvindriyaṃ sacchikarittha. Yo aggaphalaṃ sacchākāsi so aññindriyañca bhāvittha aññātāvindriyañca sacchikarittha.

«  Yo vā pana aññātāvindriyaṃ sacchikarittha so aññindriyaṃ bhāvitthāti? Āmantā. (Aññindriyamūlakaṃ.)

15
0

Comments