3.2.3 Indriyasutta

Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—

“Tīṇimāni, bhikkhave, indriyāni. Katamāni tīṇi? Anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ—  imāni kho, bhikkhave, tīṇi indriyānī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—

“Sekhassa sikkhamānassa,
ujumaggānusārino;
Khayasmiṃ paṭhamaṃ ñāṇaṃ,
tato aññā anantarā.

Tato aññā vimuttassa,
ñāṇaṃ ve hoti tādino;
Akuppā me vimuttīti,
bhavasaṃyojanakkhayā.

Sa ve indriyasampanno,
santo santipade rato;
Dhāreti antimaṃ dehaṃ,
jetvā māraṃ savāhinin”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.


Tatiyaṃ.

18
0

Comments