3.2.3 Indriyasutta
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tīṇimāni, bhikkhave, indriyāni. Katamāni tīṇi? Anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ— imāni kho, bhikkhave, tīṇi indriyānī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Sekhassa sikkhamānassa,
ujumaggānusārino;
Khayasmiṃ paṭhamaṃ ñāṇaṃ,
tato aññā anantarā.
Tato aññā vimuttassa,
ñāṇaṃ ve hoti tādino;
Akuppā me vimuttīti,
bhavasaṃyojanakkhayā.
Sa ve indriyasampanno,
santo santipade rato;
Dhāreti antimaṃ dehaṃ,
jetvā māraṃ savāhinin”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Tatiyaṃ.
180