1.2 Sūkaramukhapetavatthu

“Kāyo te sabbasovaṇṇo,
sabbā obhāsate disā;
Mukhaṃ te sūkarasseva,
kiṃ kammamakarī pure”.

“Kāyena saññato āsiṃ,
vācāyāsimasaññato;
Tena metādiso vaṇṇo,
yathā passasi nārada.

Taṃ tyāhaṃ nārada brūmi,
Sāmaṃ diṭṭhamidaṃ tayā;
Mākāsi mukhasā pāpaṃ,
Mā kho sūkaramukho ahū”ti.


Sūkaramukhapetavatthu dutiyaṃ.

16
0

Comments