10.1.14 Bhūripaññajātaka

“Saccaṃ kira tvaṃ api bhūripañña,
Yā tādisī sīri dhitī matī ca;
Na tāyatebhāvavasūpanitaṃ,
Yo yavakaṃ bhuñjasi appasūpaṃ”.

“Sukhaṃ dukkhena paripācayanto,
Kālā kālaṃ vicinaṃ chandachanno;
Atthassa dvārāni avāpuranto,
Tenāhaṃ tussāmi yavodanena.

Kālañca ñatvā abhijīhanāya,
Mantehi atthaṃ paripācayitvā;
Vijambhissaṃ sīhavijambhitāni,
Tāyiddhiyā dakkhasi maṃ punāpi”.

“Sukhīpi heke na karonti pāpaṃ,
Avaṇṇasaṃsaggabhayā puneke;
Pahū samāno vipulatthacintī,
Kiṃkāraṇā me na karosi dukkhaṃ”.

“Na paṇḍitā attasukhassa hetu,
Pāpāni kammāni samācaranti;
Dukkhena phuṭṭhā khalitāpi santā,
Chandā ca dosā na jahanti dhammaṃ”.

“Yena kenaci vaṇṇena,
mudunā dāruṇena vā;
Uddhare dīnamattānaṃ,
pacchā dhammaṃ samācare”.

“Yassa rukkhassa chāyāya,
nisīdeyya sayeyya vā;
Na tassa sākhaṃ bhañjeyya,
mittadubbho hi pāpako.

Yassāpi dhammaṃ puriso vijaññā,
Ye cassa kaṅkhaṃ vinayanti santo;
Taṃ hissa dīpañca parāyanañca,
Na tena mettiṃ jarayetha pañño”.

“Alaso gihī kāmabhogī na sādhu,
Asaññato pabbajito na sādhu;
Rājā na sādhu anisammakārī,
Yo paṇḍito kodhano taṃ na sādhu.

Nisamma khattiyo kayirā,
nānisamma disampati;
Nisammakārino rāja,
yaso kitti ca vaḍḍhatī”ti.


Bhūripaññajātakaṃ cuddasamaṃ.

16
0

Comments