2.4 Nandāpetivatthu

“Kāḷī dubbaṇṇarūpāsi,
pharusā bhīrudassanā;
Piṅgalāsi kaḷārāsi,
na taṃ maññāmi mānusin”ti.

“Ahaṃ nandā nandisena,
bhariyā te pure ahuṃ;
Pāpakammaṃ karitvāna,
petalokaṃ ito gatā”ti.

“Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
petalokaṃ ito gatā”ti.

“Caṇḍī ca pharusā cāsiṃ,
tayi cāpi agāravā;
Tāhaṃ duruttaṃ vatvāna,
petalokaṃ ito gatā”ti.

“Handuttarīyaṃ dadāmi te,
imaṃ dussaṃ nivāsaya;
Imaṃ dussaṃ nivāsetvā,
ehi nessāmi taṃ gharaṃ.

Vatthañca annapānañca,
lacchasi tvaṃ gharaṃ gatā;
Putte ca te passissasi,
suṇisāyo ca dakkhasī”ti.

“Hatthena hatthe te dinnaṃ,
na mayhaṃ upakappati;
Bhikkhū ca sīlasampanne,
vītarāge bahussute.

Tappehi annapānena,
mama dakkhiṇamādisa;
Tadāhaṃ sukhitā hessaṃ,
sabbakāmasamiddhinī”ti.

Sādhūti so paṭissutvā,
dānaṃ vipulamākiri;
Annaṃ pānaṃ khādanīyaṃ,
vatthasenāsanāni ca;
Chattaṃ gandhañca mālañca,
vividhā ca upāhanā.

Bhikkhū ca sīlasampanne,
vītarāge bahussute;
Tappetvā annapānena,
tassā dakkhiṇamādisī.

Samanantarānuddiṭṭhe,
vipāko udapajjatha;
Bhojanacchādanapānīyaṃ,
dakkhiṇāya idaṃ phalaṃ.

Tato suddhā sucivasanā,
kāsikuttamadhārinī;
Vicittavatthābharaṇā,
sāmikaṃ upasaṅkami.

“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā,
osadhī viya tārakā.

Kena tetādiso vaṇṇo,
kena te idha mijjhati;
Uppajjanti ca te bhogā,
ye keci manaso piyā.

Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

“Ahaṃ nandā nandisena,
bhariyā te pure ahuṃ;
Pāpakammaṃ karitvāna,
petalokaṃ ito gatā.

Tava dinnena dānena,
modāmi akutobhayā;
Ciraṃ jīva gahapati,
saha sabbehi ñātibhi;
Asokaṃ virajaṃ khemaṃ,
āvāsaṃ vasavattinaṃ.

Idha dhammaṃ caritvāna,
Dānaṃ datvā gahapati;
Vineyya maccheramalaṃ samūlaṃ,
Anindito saggamupehi ṭhānan”ti.


Nandāpetivatthu catutthaṃ.

15
0

Comments