2.5.10 Viññattisīlantikathā

๐ Viññatti sīlanti? Āmantā. Pāṇātipātā veramaṇīti? Na hevaṃ vattabbe…pe…  adinnādānā veramaṇīti? Na hevaṃ vattabbe…pe…  kāmesumicchācārā veramaṇīti? Na hevaṃ vattabbe…pe…  musāvādā veramaṇīti? Na hevaṃ vattabbe…pe…  surāmerayamajjapamādaṭṭhānā veramaṇīti? Na hevaṃ vattabbe…pe… .

๐ Abhivādanaṃ sīlaṃ, paccuṭṭhānaṃ sīlaṃ, añjalikammaṃ sīlaṃ, sāmīcikammaṃ sīlaṃ, āsanābhihāro sīlaṃ, seyyābhihāro sīlaṃ, pādodakābhihāro sīlaṃ, pādakathalikābhihāro sīlaṃ, nhāne piṭṭhiparikammaṃ sīlanti? Āmantā. Pāṇātipātā veramaṇīti? Na hevaṃ vattabbe…pe…  surāmerayamajjapamādaṭṭhānā veramaṇīti? Na hevaṃ vattabbe…pe… .

× Na vattabbaṃ—

“viññatti sīlan”ti? Āmantā. Dussilyanti? Na hevaṃ vattabbe…pe…  tena hi viññatti sīlanti.


Viññatti sīlantikathā niṭṭhitā.

15
0

Comments