8.1.2 Aṭṭhasaddajātaka

“Idaṃ pure ninnamāhu,
bahumacchaṃ mahodakaṃ;
Āvāso bakarājassa,
pettikaṃ bhavanaṃ mama;
Tyajja bhekena yāpema,
okaṃ na vijahāmase”.

“Ko dutiyaṃ asīlissa,
bandharassakkhi bhecchati;
Ko me putte kulāvakaṃ,
mañca sotthiṃ karissati”.

“Sabbā parikkhayā pheggu,
yāva tassā gatī ahu;
Khīṇabhakkho mahārāja,
sāre na ramatī ghuṇo”.

“Sā nūnāhaṃ ito gantvā,
rañño muttā nivesanā;
Attānaṃ ramayissāmi,
dumasākhaniketinī”.

“So nūnāhaṃ ito gantvā,
rañño mutto nivesanā;
Aggodakāni pissāmi,
yūthassa purato vajaṃ”.

“Taṃ maṃ kāmehi sammattaṃ,
rattaṃ kāmesu mucchitaṃ;
Ānayī bharato luddo,
bāhiko bhaddamatthu te”.

“Andhakāratimisāyaṃ,
tuṅge uparipabbate;
Sā maṃ saṇhena mudunā,
mā pādaṃ khali yasmani”.

“Asaṃsayaṃ jātikhayantadassī,
Na gabbhaseyyaṃ punarāvajissaṃ;
Ayamantimā pacchimā gabbhaseyyā,
Khīṇo me saṃsāro punabbhavāyā”ti.


Aṭṭhasaddajātakaṃ dutiyaṃ.

16
0

Comments