17.5 Kaṇikārachattiyattheraapadāna

“Vessabhū nāma sambuddho,
lokajeṭṭho narāsabho;
Divāvihārāya muni,
ogāhayi mahāvanaṃ.

Kaṇikāraṃ ocinitvā,
chattaṃ katvānahaṃ tadā;
Pupphacchadanaṃ katvāna,
buddhassa abhiropayiṃ.

Ekattiṃse ito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Ito vīsatikappamhi,
soṇṇābhā aṭṭha khattiyā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā kaṇikārachattiyo thero imā gāthāyo abhāsitthāti.


Kaṇikārachattiyattherassāpadānaṃ pañcamaṃ.

16
0

Comments