5.2.6 Gumbiyajātaka
“Madhuvaṇṇaṃ madhurasaṃ,
madhugandhaṃ visaṃ ahu;
Gumbiyo ghāsamesāno,
araññe odahī visaṃ.
Madhu iti maññamānā,
ye taṃ visamakhādisuṃ;
Tesaṃ taṃ kaṭukaṃ āsi,
maraṇaṃ tenupāgamuṃ.
Ye ca kho paṭisaṅkhāya,
visaṃ taṃ parivajjayuṃ;
Te āturesu sukhitā,
ḍayhamānesu nibbutā.
Evameva manussesu,
visaṃ kāmā samohitā;
Āmisaṃ bandhanañcetaṃ,
maccuveso guhāsayo.
Evameva ime kāme,
āturā paricārike;
Ye sadā parivajjenti,
saṅgaṃ loke upaccagun”ti.
Gumbiyajātakaṃ chaṭṭhaṃ.
150