6.1.10 Nandiyamigarājajātaka

“Sace brāhmaṇa gacchesi,
sākete ajjunaṃ vanaṃ;
Vajjāsi nandiyaṃ nāma,
puttaṃ asmākamorasaṃ;
Mātā pitā ca te vuddhā,
te taṃ icchanti passituṃ”.

“Bhuttā mayā nivāpāni,
Rājino pānabhojanaṃ;
Taṃ rājapiṇḍaṃ avabhottuṃ,
Nāhaṃ brāhmaṇa mussahe”.

“Odahissāmahaṃ passaṃ,
khurappānissa rājino;
Tadāhaṃ sukhito mutto,
api passeyya mātaraṃ.

Migarājā pure āsiṃ,
kosalassa niketane;
Nandiyo nāma nāmena,
abhirūpo catuppado.

Taṃ maṃ vadhitumāgacchi,
dāyasmiṃ ajjune vane;
Dhanuṃ advejjhaṃ katvāna,
usuṃ sannayha kosalo.

Tassāhaṃ odahiṃ passaṃ,
khurappānissa rājino;
Tadāhaṃ sukhito mutto,
mātaraṃ daṭṭhumāgato”ti.


Nandiyamigarājajātakaṃ dasamaṃ.

Avāriyavaggo paṭhamo.


Tassuddānaṃ

Atha kujjharathesabha ketuvaro,
Sadarīmukha neru latā ca puna;
Apananda sirī ca sucittavaro,
Atha dhammika nandimigena dasāti.

18
0

Comments