7.1.9 Kapijātaka

“Yattha verī nivasati,
na vase tattha paṇḍito;
Ekarattaṃ dirattaṃ vā,
dukkhaṃ vasati verisu.

Diso ve lahucittassa,
posassānuvidhīyato;
Ekassa kapino hetu,
yūthassa anayo kato.

Bālova paṇḍitamānī,
yūthassa parihārako;
Sacittassa vasaṃ gantvā,
sayethāyaṃ yathā kapi.

Na sādhu balavā bālo,
yūthassa parihārako;
Ahito bhavati ñātīnaṃ,
sakuṇānaṃva cetako.

Dhīrova balavā sādhu,
yūthassa parihārako;
Hito bhavati ñātīnaṃ,
tidasānaṃva vāsavo.

Yo ca sīlañca paññañca,
sutañcattani passati;
Ubhinnamatthaṃ carati,
attano ca parassa ca.

Tasmā tuleyya mattānaṃ,
sīlapaññāsutāmiva;
Gaṇaṃ vā parihare dhīro,
eko vāpi paribbaje”ti.


Kapijātakaṃ navamaṃ.

16
0

Comments