16.1.10 Gandhatindukajātaka

“Appamādo amataṃ padaṃ,
Pamādo maccuno padaṃ;
Appamattā na mīyanti,
Ye pamattā yathā matā.

Madā pamādo jāyetha,
pamādā jāyate khayo;
Khayā padosā jāyanti,
mā pamādo bharatūsabha.

Bahū hi khattiyā jīnā,
atthaṃ raṭṭhaṃ pamādino;
Athopi gāmino gāmā,
anagārā agārino.

Khattiyassa pamattassa,
raṭṭhasmiṃ raṭṭhavaḍḍhana;
Sabbe bhogā vinassanti,
rañño taṃ vuccate aghaṃ.

Nesa dhammo mahārāja,
ativelaṃ pamajjasi;
Iddhaṃ phītaṃ janapadaṃ,
corā viddhaṃsayanti naṃ.

Na te puttā bhavissanti,
na hiraññaṃ na dhāniyaṃ;
Raṭṭhe viluppamānamhi,
sabbabhogehi jiyyasi.

Sabbabhogā parijiṇṇaṃ,
rājānaṃ vāpi khattiyaṃ;
Ñātimittā suhajjā ca,
na taṃ maññanti māniyaṃ.

Hatthārohā anikaṭṭhā,
rathikā pattikārakā;
Tamevamupajīvantā,
na taṃ maññanti māniyaṃ.

Asaṃvihitakammantaṃ,
bālaṃ dummantimantinaṃ;
Sirī jahati dummedhaṃ,
jiṇṇaṃva urago tacaṃ.

Susaṃvihitakammantaṃ,
kāluṭṭhāyiṃ atanditaṃ;
Sabbe bhogābhivaḍḍhanti,
gāvo sausabhāmiva.

Upassutiṃ mahārāja,
raṭṭhe janapade cara;
Tattha disvā ca sutvā ca,
tato taṃ paṭipajjasi”.

“Evaṃ vedetu pañcālo,
saṅgāme saramappito;
Yathāhamajja vedemi,
kaṇṭakena samappito”.

“Jiṇṇo dubbalacakkhūsi,
na rūpaṃ sādhu passasi;
Kiṃ tattha brahmadattassa,
yaṃ taṃ maggeyya kaṇṭako”.

“Bahvettha brahmadattassa,
Sohaṃ maggasmi brāhmaṇa;
Arakkhitā jānapadā,
Adhammabalinā hatā.

Rattiñhi corā khādanti,
divā khādanti tuṇḍiyā;
Raṭṭhasmiṃ kūṭarājassa,
bahu adhammiko jano.

Etādise bhaye jāte,
bhayaṭṭā tāta māṇavā;
Nillenakāni kubbanti,
vane āhatva kaṇṭakaṃ”.

“Kadāssu nāmayaṃ rājā,
brahmadatto marissati;
Yassa raṭṭhamhi jiyyanti,
appatikā kumārikā”.

“Dubbhāsitañhi te jammi,
anatthapadakovide;
Kuhiṃ rājā kumārīnaṃ,
bhattāraṃ pariyesati”.

“Na me dubbhāsitaṃ brahme,
kovidatthapadā ahaṃ;
Arakkhitā jānapadā,
adhammabalinā hatā.

Rattiñhi corā khādanti,
divā khādanti tuṇḍiyā;
Raṭṭhasmiṃ kūṭarājassa,
bahu adhammiko jano;
Dujjīve dubbhare dāre,
kuto bhattā kumāriyo”.

“Evaṃ sayatu pañcālo,
saṅgāme sattiyā hato;
Yathāyaṃ kapaṇo seti,
hato phālena sāliyo”.

“Adhammena tuvaṃ jamma,
brahmadattassa kujjhasi;
Yo tvaṃ sapasi rājānaṃ,
aparajjhitvāna attano”.

“Dhammena brahmadattassa,
ahaṃ kujjhāmi brāhmaṇa;
Arakkhitā jānapadā,
adhammabalinā hatā.

Rattiñhi corā khādanti,
divā khādanti tuṇḍiyā;
Raṭṭhasmiṃ kūṭarājassa,
bahu adhammiko jano.

Sā nūna puna re pakkā,
vikāle bhattamāhari;
Bhattahāriṃ apekkhanto,
hato phālena sāliyo”.

“Evaṃ haññatu pañcālo,
saṅgāme asinā hato;
Yathāhamajja pahato,
khīrañca me pavaṭṭitaṃ”.

“Yaṃ pasu khīraṃ chaḍḍeti,
pasupālaṃ vihiṃsati;
Kiṃ tattha brahmadattassa,
yaṃ no garahate bhavaṃ”.

“Gārayho brahme pañcālo,
brahmadattassa rājino;
Arakkhitā jānapadā,
adhammabalinā hatā.

Rattiñhi corā khādanti,
divā khādanti tuṇḍiyā;
Raṭṭhasmiṃ kūṭarājassa,
bahu adhammiko jano.

Caṇḍā aṭanakā gāvī,
yaṃ pure na duhāmase;
Taṃ dāni ajja dohāma,
khīrakāmehupaddutā”.

“Evaṃ kandatu pañcālo,
viputto vippasukkhatu;
Yathāyaṃ kapaṇā gāvī,
viputtā paridhāvati”.

“Yaṃ pasu pasupālassa,
sambhameyya raveyya vā;
Ko nīdha aparādhatthi,
brahmadattassa rājino”.

“Aparādho mahābrahme,
brahmadattassa rājino;
Arakkhitā jānapadā,
adhammabalinā hatā.

Rattiñhi corā khādanti,
divā khādanti tuṇḍiyā;
Raṭṭhasmiṃ kūṭarājassa,
bahu adhammiko jano;
Kathaṃ no asikosatthā,
khīrapā haññate pajā”.

“Evaṃ khajjatu pañcālo,
hato yuddhe saputtako;
Yathāhamajja khajjāmi,
gāmikehi araññajo”.

“Na sabbabhūtesu vidhenti rakkhaṃ,
Rājāno maṇḍūka manussaloke;
Nettāvatā rājā adhammacārī,
Yaṃ tādisaṃ jīvamadeyyu dhaṅkā”.

“Adhammarūpo vata brahmacārī,
Anuppiyaṃ bhāsasi khattiyassa;
Viluppamānāya puthuppajāya,
Pūjesi rājaṃ paramappamādaṃ.

Sace idaṃ brahme surajjakaṃ siyā,
Phītaṃ raṭṭhaṃ muditaṃ vippasannaṃ;
Bhutvā baliṃ aggapiṇḍañca kākā,
_Na mādisaṃ jīvamadeyyu dhaṅkā”ti. _


Gandhatindukajātakaṃ dasamaṃ.


Tiṃsanipātaṃ niṭṭhitaṃ.


Tassuddānaṃ

Kiṃchanda kumbha jayaddisa chaddanta,
Atha paṇḍitasambhava sirakapi;
Dakarakkhasa paṇḍaranāgavaro,
Atha sambula tindukadevasutoti.


Jātakapāḷiyā paṭhamo bhāgo niṭṭhito.

15
0

Comments