2.3.1.2 Vedanāttika
Katame dhammā sukhāya vedanāya sampayuttā? Sukhabhūmiyaṃ kāmāvacare, rūpāvacare, apariyāpanne, sukhaṃ vedanaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho— ime dhammā sukhāya vedanāya sampayuttā.
Katame dhammā dukkhāya vedanāya sampayuttā? Dukkhabhūmiyaṃ kāmāvacare, dukkhaṃ vedanaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho— ime dhammā dukkhāya vedanāya sampayuttā.
Katame dhammā adukkhamasukhāya vedanāya sampayuttā? Adukkhamasukhabhūmiyaṃ kāmāvacare, rūpāvacare, arūpāvacare, apariyāpanne, adukkhamasukhaṃ vedanaṃ ṭhapetvā; taṃsampayutto saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho— ime dhammā adukkhamasukhāya vedanāya sampayuttā.
160