17.1.3 Alambusājātaka

Atha bravi brahā indo,
vatrabhū jayataṃ pitā;
Devakaññaṃ parābhetvā,
sudhammāyaṃ alambusaṃ.

“Misse devā taṃ yācanti,
tāvatiṃsā saindakā;
Isippalobhane gaccha,
isisiṅgaṃ alambuse.

Purāyaṃ amhe acceti,
vattavā brahmacariyavā;
Nibbānābhirato vuddho,
tassa maggāni āvara”.

“Devarāja kimeva tvaṃ,
mameva tuvaṃ sikkhasi;
Isippalobhane gaccha,
santi aññāpi accharā.

Mādisiyo pavarā ceva,
asoke nandane vane;
Tāsampi hotu pariyāyo,
tāpi yantu palobhanā”.

“Addhā hi saccaṃ bhaṇasi,
santi aññāpi accharā;
Tādisiyo pavarā ceva,
asoke nandane vane.

Na tā evaṃ pajānanti,
pāricariyaṃ pumaṃ gatā;
Yādisaṃ tvaṃ pajānāsi,
nāri sabbaṅgasobhane.

Tvameva gaccha kalyāṇi,
itthīnaṃ pavarā casi;
Taveva vaṇṇarūpena,
savasamānayissasi”.

“Na vāhaṃ na gamissāmi,
devarājena pesitā;
Vibhemi cetaṃ āsāduṃ,
uggatejo hi brāhmaṇo.

Aneke nirayaṃ pattā,
isimāsādiyā janā;
Āpannā mohasaṃsāraṃ,
tasmā lomāni haṃsaye”.

Idaṃ vatvāna pakkāmi,
accharā kāmavaṇṇinī;
Missā missitumicchantī,
isisiṅgaṃ alambusā.

Sā ca taṃ vanamogayha,
isisiṅgena rakkhitaṃ;
Bimbajālakasañchannaṃ,
samantā addhayojanaṃ.

Pātova pātarāsamhi,
udaṇhasamayaṃ pati;
Aggiṭṭhaṃ parimajjantaṃ,
isisiṅgaṃ upāgami.

“Kā nu vijjurivābhāsi,
osadhī viya tārakā;
Vicittahatthābharaṇā,
āmuttamaṇikuṇḍalā.

Ādiccavaṇṇasaṅkāsā,
hemacandanagandhinī;
Saññatūrū mahāmāyā,
kumārī cārudassanā.

Vilaggā mudukā suddhā,
pādā te suppatiṭṭhitā;
Gamanā kāmanīyā te,
harantiyeva me mano.

Anupubbāva te ūrū,
nāganāsasamūpamā;
Vimaṭṭhā tuyhaṃ sussoṇī,
akkhassa phalakaṃ yathā.

Uppalasseva kiñjakkhā,
nābhi te sādhu saṇṭhitā;
Pūrā kaṇhañjanasseva,
dūrato paṭidissati.

Duvidhā jātā urajā,
avaṇṭā sādhupaccudā;
Payodharā apatitā,
aḍḍhalābusamā thanā.

Dīghā kambutalābhāsā,
gīvā eṇeyyakā yathā;
Paṇḍarāvaraṇā vaggu,
catutthamanasannibhā.

Uddhaggā ca adhaggā ca,
dumaggaparimajjitā;
Duvijā nelasambhūtā,
dantā tava sudassanā.

Apaṇḍarā lohitantā,
jiñjūkaphalasannibhā;
Āyatā ca visālā ca,
nettā tava sudassanā.

Nātidīghā susammaṭṭhā,
kanakabyā samocitā;
Uttamaṅgaruhā tuyhaṃ,
kesā candanagandhikā.

Yāvatā kasigorakkhā,
vāṇijānaṃ ca yā gati;
Isīnañca parakkantaṃ,
saññatānaṃ tapassinaṃ.

Na te samasamaṃ passe,
asmiṃ pathavimaṇḍale;
Ko vā tvaṃ kassa vā putto,
kathaṃ jānemu taṃ mayaṃ”.

“Na pañhakālo bhaddante,
kassapevaṃ gate sati;
Ehi samma ramissāma,
ubho asmākamassame;
Ehi taṃ upagūhissaṃ,
ratīnaṃ kusalo bhava”.

Idaṃ vatvāna pakkāmi,
accharā kāmavaṇṇinī;
Missā missitumicchantī,
isisiṅgaṃ alambusā.

So ca vegena nikkhamma,
Chetvā dandhaparakkamaṃ;
Tamuttamāsu veṇīsu,
Ajjhappatto parāmasi.

Tamudāvatta kalyāṇī,
palissaji susobhanā;
Cavitamhi brahmacariyā,
yathā taṃ atha tositā.

Manasā agamā indaṃ,
vasantaṃ nandane vane;
Tassā saṅkappamaññāya,
maghavā devakuñjaro.

Pallaṅkaṃ pahiṇī khippaṃ,
sovaṇṇaṃ sopavāhanaṃ;
Sauttaracchadapaññāsaṃ,
sahassapaṭiyatthataṃ.

Tamenaṃ tattha dhāresi,
ure katvāna sobhanā;
Yathā ekamuhuttaṃva,
tīṇi vassāni dhārayi.

Vimado tīhi vassehi,
pabujjhitvāna brāhmaṇo;
Addasāsi haritarukkhe,
samantā aggiyāyanaṃ.

Navapattavanaṃ phullaṃ,
kokilaggaṇaghositaṃ;
Samantā paviloketvā,
rudaṃ assūni vattayi.

“Na juhe na jape mante,
aggihuttaṃ pahāpitaṃ;
Ko nu me pāricariyāya,
pubbe cittaṃ palobhayi.

Araññe me viharato,
yo me tejā ha sambhutaṃ;
Nānāratnaparipūraṃ,
nāvaṃva gaṇhi aṇṇave”.

“Ahaṃ te pāricariyāya,
devarājena pesitā;
Avadhiṃ cittaṃ cittena,
pamādo tvaṃ na bujjhasi”.

“Imāni kira maṃ tāto,
kassapo anusāsati;
Kamalāsadisitthiyo,
tāyo bujjhesi māṇava.

Uregaṇḍāyo bujjhesi,
tāyo bujjhesi māṇava;
Iccānusāsi maṃ tāto,
yathā maṃ anukampako.

Tassāhaṃ vacanaṃ nākaṃ,
pitu vuddhassa sāsanaṃ;
Araññe nimmanussamhi,
svajja jhāyāmi ekako.

Sohaṃ tathā karissāmi,
dhiratthu jīvitena me;
Puna vā tādiso hessaṃ,
maraṇaṃ me bhavissati”.

Tassa tejaṃ vīriyañca,
Dhitiṃ ñatvā avaṭṭhitaṃ;
Sirasā aggahī pāde,
Isisiṅgaṃ alambusā.

“Mā me kujjha mahāvīra,
mā me kujjha mahāise;
Mahā attho mayā ciṇṇo,
tidasānaṃ yasassinaṃ;
Tayā saṅkampitaṃ āsi,
sabbaṃ devapuraṃ tadā”.

“Tāvatiṃsā ca ye devā,
tidasānañca vāsavo;
Tvañca bhadde sukhī hohi,
gaccha kaññe yathāsukhaṃ”.

Tassa pāde gahetvāna,
katvā ca naṃ padakkhiṇaṃ;
Añjaliṃ paggahetvāna,
tamhā ṭhānā apakkami.

Yo ca tassāsi pallaṅko,
sovaṇṇo sopavāhano;
Sauttaracchadapaññāso,
sahassapaṭiyatthato;
Tameva pallaṅkamāruyha,
agā devāna santike.

Tamokkamiva āyantiṃ,
jalantiṃ vijjutaṃ yathā;
Patīto sumano vitto,
devindo adadā varaṃ.

“Varañce me ado sakka,
sabbabhūtānamissara;
Nisippalobhikā gacche,
etaṃ sakka varaṃ vare”ti.


Alambusājātakaṃ tatiyaṃ.

15
0

Comments