15.1.13 Hatthipālajātaka

“Cirassaṃ vata passāma,
brāhmaṇaṃ devavaṇṇinaṃ;
Mahājaṭaṃ khāridharaṃ,
paṅkadantaṃ rajassiraṃ.

Cirassaṃ vata passāma,
isiṃ dhammaguṇe rataṃ;
Kāsāyavatthavasanaṃ,
vākacīraṃ paṭicchadaṃ.

Āsanaṃ udakaṃ pajjaṃ,
paṭigaṇhātu no bhavaṃ;
Agghe bhavantaṃ pucchāma,
agghaṃ kurutu no bhavaṃ”.

“Adhicca vede pariyesa vittaṃ,
Putte gahe tāta patiṭṭhapetvā;
Gandhe rase paccanubhuyya sabbaṃ,
Araññaṃ sādhu muni so pasattho”.

“Vedā na saccā na ca vittalābho,
Na puttalābhena jaraṃ vihanti;
Gandhe rase muccanamāhu santo,
Sakammunā hoti phalūpapatti”.

“Addhā hi saccaṃ vacanaṃ tavetaṃ,
Sakammunā hoti phalūpapatti;
Jiṇṇā ca mātāpitaro tavīme,
Passeyyuṃ taṃ vassasataṃ arogaṃ”.

“Yassassa sakkhī maraṇena rāja,
Jarāya mettī naravīraseṭṭha;
Yo cāpi jaññā na marissaṃ kadāci,
Passeyyuṃ taṃ vassasataṃ arogaṃ.

Yathāpi nāvaṃ puriso dakamhi,
Ereti ce naṃ upaneti tīraṃ;
Evampi byādhī satataṃ jarā ca,
Upaneti maccaṃ vasamantakassa”.

“Paṅko ca kāmā palipo ca kāmā,
Manoharā duttarā maccudheyyā;
Etasmiṃ paṅke palipe byasannā,
Hīnattarūpā na taranti pāraṃ.

Ayaṃ pure luddamakāsi kammaṃ,
Svāyaṃ gahīto na hi mokkhito me;
Orundhiyā naṃ parirakkhissāmi,
Māyaṃ puna luddamakāsi kammaṃ”.

“Gavaṃva naṭṭhaṃ puriso yathā vane,
Anvesatī rāja apassamāno;
Evaṃ naṭṭho esukārī mamattho,
Sohaṃ kathaṃ na gaveseyyaṃ rāja.

Hiyyoti hiyyati poso,
Pareti parihāyati;
Anāgataṃ netamatthīti ñatvā,
Uppannachandaṃ ko panudeyya dhīro”.

“Passāmi vohaṃ daharaṃ kumāriṃ,
Mattūpamaṃ ketakapupphanettaṃ;
Abhuttabhoge paṭhame vayasmiṃ,
Ādāya maccu vajate kumāriṃ.

Yuvā sujāto sumukho sudassano,
Sāmo kusumbhaparikiṇṇamassu;
Hitvāna kāme paṭikacca gehaṃ,
Anujāna maṃ pabbajissāmi deva”.

“Sākhāhi rukkho labhate samaññaṃ,
Pahīnasākhaṃ pana khāṇumāhu;
Pahīnaputtassa mamajja bhoti,
Vāseṭṭhi bhikkhācariyāya kālo”.

“Aghasmi koñcāva yathā himaccaye,
Katāni jālāni padāliya haṃsā;
Gacchanti puttā ca patī ca mayhaṃ,
Sāhaṃ kathaṃ nānuvaje pajānaṃ”.

“Ete bhutvā vamitvā ca,
pakkamanti vihaṅgamā;
Ye ca bhutvāna vamiṃsu,
te me hatthattamāgatā.

Avamī brāhmaṇo kāme,
so tvaṃ paccāvamissasi;
Vantādo puriso rāja,
na so hoti pasaṃsiyo”.

“Paṅke ca posaṃ palipe byasannaṃ,
Balī yathā dubbalamuddhareyya;
Evampi maṃ tvaṃ udatāri bhoti,
Pañcāli gāthāhi subhāsitāhi”.

Idaṃ vatvā mahārājā,
esukārī disampati;
Raṭṭhaṃ hitvāna pabbaji,
nāgo chetvāva bandhanaṃ.

“Rājā ca pabbajjamarocayittha,
Raṭṭhaṃ pahāya naravīraseṭṭho;
Tuvampi no hohi yatheva rājā,
Amhehi guttā anusāsa rajjaṃ”.

“Rājā ca pabbajjamarocayittha,
Raṭṭhaṃ pahāya naravīraseṭṭho;
Ahampi ekā carissāmi loke,
Hitvāna kāmāni manoramāni.

Rājā ca pabbajjamarocayittha,
Raṭṭhaṃ pahāya naravīraseṭṭho;
Ahampi ekā carissāmi loke,
Hitvāna kāmāni yathodhikāni.

Accenti kālā tarayanti rattiyo,
Vayoguṇā anupubbaṃ jahanti;
Ahampi ekā carissāmi loke,
Hitvāna kāmāni manoramāni.

Accenti kālā tarayanti rattiyo,
Vayoguṇā anupubbaṃ jahanti;
Ahampi ekā carissāmi loke,
Hitvāna kāmāni yathodhikāni.

Accenti kālā tarayanti rattiyo,
Vayoguṇā anupubbaṃ jahanti;
Ahampi ekā carissāmi loke,
Sītibhūtā sabbamaticca saṅgan”ti.


Hatthipālajātakaṃ terasamaṃ.

16
0

Comments