7.1.7 Suddhikasutta

Sāvatthinidānaṃ. Atha kho suddhikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho suddhikabhāradvājo brāhmaṇo bhagavato santike imaṃ gāthaṃ ajjhabhāsi—

“Na brāhmaṇo sujjhati koci,
Loke sīlavāpi tapokaraṃ;
Vijjācaraṇasampanno,
So sujjhati na aññā itarā pajā”ti.

“Bahumpi palapaṃ jappaṃ,
na jaccā hoti brāhmaṇo;
Antokasambu saṃkiliṭṭho,
kuhanaṃ upanissito.

Khattiyo brāhmaṇo vesso,
Suddo caṇḍālapukkuso;
Āraddhavīriyo pahitatto,
Niccaṃ daḷhaparakkamo;
Pappoti paramaṃ suddhiṃ,
Evaṃ jānāhi brāhmaṇā”ti.

Evaṃ vutte, suddhikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca—

“abhikkantaṃ, bho gotama…pe…  aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.

15
0

Comments