14.1 Subhājīvakambavanikātherīgāthā

Jīvakambavanaṃ rammaṃ,
Gacchantiṃ bhikkhuniṃ subhaṃ;
Dhuttako sannivāresi,
Tamenaṃ abravī subhā.

“Kiṃ te aparādhitaṃ mayā,
Yaṃ maṃ ovariyāna tiṭṭhasi;
Na hi pabbajitāya āvuso,
Puriso samphusanāya kappati.

Garuke mama satthusāsane,
Yā sikkhā sugatena desitā;
Parisuddhapadaṃ anaṅgaṇaṃ,
Kiṃ maṃ ovariyāna tiṭṭhasi.

Āvilacitto anāvilaṃ,
Sarajo vītarajaṃ anaṅgaṇaṃ;
Sabbattha vimuttamānasaṃ,
Kiṃ maṃ ovariyāna tiṭṭhasi”.

“Daharā ca apāpikā casi,
Kiṃ te pabbajjā karissati;
Nikkhipa kāsāyacīvaraṃ,
Ehi ramāma supupphite vane.

Madhurañca pavanti sabbaso,
Kusumarajena samuṭṭhitā dumā;
Paṭhamavasanto sukho utu,
Ehi ramāma supupphite vane.

Kusumitasikharā ca pādapā,
Abhigajjantiva māluteritā;
Kā tuyhaṃ rati bhavissati,
Yadi ekā vanamogahissasi.

Vāḷamigasaṅghasevitaṃ,
Kuñjaramattakareṇuloḷitaṃ;
Asahāyikā gantumicchasi,
Rahitaṃ bhiṃsanakaṃ mahāvanaṃ.

Tapanīyakatāva dhītikā,
Vicarasi cittalateva accharā;
Kāsikasukhumehi vaggubhi,
Sobhasī suvasanehi nūpame.

Ahaṃ tava vasānugo siyaṃ,
Yadi viharemase kānanantare;
Na hi matthi tayā piyattaro,
Pāṇo kinnarimandalocane.

Yadi me vacanaṃ karissasi,
Sukhitā ehi agāramāvasa;
Pāsādanivātavāsinī,
Parikammaṃ te karontu nāriyo.

Kāsikasukhumāni dhāraya,
Abhiropehi ca mālavaṇṇakaṃ;
Kañcanamaṇimuttakaṃ bahuṃ,
Vividhaṃ ābharaṇaṃ karomi te.

Sudhotarajapacchadaṃ subhaṃ,
Gonakatūlikasanthataṃ navaṃ;
Abhiruha sayanaṃ mahārahaṃ,
Candanamaṇḍitasāragandhikaṃ.

Uppalaṃ cudakā samuggataṃ,
Yathā taṃ amanussasevitaṃ;
Evaṃ tvaṃ brahmacārinī,
Sakesaṅgesu jaraṃ gamissasi”.

“Kiṃ te idha sārasammataṃ,
Kuṇapapūramhi susānavaḍḍhane;
Bhedanadhamme kaḷevare,
Yaṃ disvā vimano udikkhasi”.

“Akkhīni ca tūriyāriva,
Kinnariyāriva pabbatantare;
Tava me nayanāni dakkhiya,
Bhiyyo kāmaratī pavaḍḍhati.

Uppalasikharopamāni te,
Vimale hāṭakasannibhe mukhe;
Tava me nayanāni dakkhiya,
Bhiyyo kāmaguṇo pavaḍḍhati.

Api dūragatā saramhase,
Āyatapamhe visuddhadassane;
Na hi matthi tayā piyattaro,
Nayanā kinnarimandalocane”.

“Apathena payātumicchasi,
Candaṃ kīḷanakaṃ gavesasi;
Meruṃ laṅghetumicchasi,
Yo tvaṃ buddhasutaṃ maggayasi.

Natthi hi loke sadevake,
Rāgo yatthapi dāni me siyā;
Napi naṃ jānāmi kīriso,
Atha maggena hato samūlako.

Iṅgālakuyāva ujjhito,
Visapattoriva aggito kato;
Napi naṃ passāmi kīriso,
Atha maggena hato samūlako.

Yassā siyā apaccavekkhitaṃ,
Satthā vā anupāsito siyā;
Tvaṃ tādisikaṃ palobhaya,
Jānantiṃ so imaṃ vihaññasi.

Mayhañhi akkuṭṭhavandite,
Sukhadukkhe ca satī upaṭṭhitā;
Saṅkhatamasubhanti jāniya,
Sabbattheva mano na limpati.

Sāhaṃ sugatassa sāvikā,
Maggaṭṭhaṅgikayānayāyinī;
Uddhaṭasallā anāsavā,
Suññāgāragatā ramāmahaṃ.

Diṭṭhā hi mayā sucittitā,
Sombhā dārukapillakāni vā;
Tantīhi ca khīlakehi ca,
Vinibaddhā vividhaṃ panaccakā.

Tamhuddhaṭe tantikhīlake,
Vissaṭṭhe vikale parikrite;
Na vindeyya khaṇḍaso kate,
Kimhi tattha manaṃ nivesaye.

Tathūpamā dehakāni maṃ,
Tehi dhammehi vinā na vattanti;
Dhammehi vinā na vattati,
Kimhi tattha manaṃ nivesaye.

Yathā haritālena makkhitaṃ,
Addasa cittikaṃ bhittiyā kataṃ;
Tamhi te viparītadassanaṃ,
Saññā mānusikā niratthikā.

Māyaṃ viya aggato kataṃ,
Supinanteva suvaṇṇapādapaṃ;
Upagacchasi andha rittakaṃ,
Janamajjheriva rupparūpakaṃ.

Vaṭṭaniriva koṭarohitā,
Majjhe pubbuḷakā saassukā;
Pīḷakoḷikā cettha jāyati,
Vividhā cakkhuvidhā ca piṇḍitā”.

Uppāṭiya cārudassanā,
Na ca pajjittha asaṅgamānasā;
“Handa te cakkhuṃ harassu taṃ”,
Tassa narassa adāsi tāvade.

Tassa ca viramāsi tāvade,
Rāgo tattha khamāpayī ca naṃ;
“Sotthi siyā brahmacārinī,
Na puno edisakaṃ bhavissati”.

“Āsādiya edisaṃ janaṃ,
Aggiṃ pajjalitaṃva liṅgiya;
Gaṇhiya āsīvisaṃ viya,
Api nu sotthi siyā khamehi no”.

Muttā ca tato sā bhikkhunī,
Agamī buddhavarassa santikaṃ;
Passiya varapuññalakkhaṇaṃ,
Cakkhu āsi yathā purāṇakanti.


…  Subhā jīvakambavanikā therī… .


Tiṃsanipāto niṭṭhito.

16
0

Comments