7.8 Ambadāyakattheraapadāna

“Anomadassī bhagavā,
nisinno pabbatantare;
Mettāya aphari loke,
appamāṇe nirūpadhi.

Kapi ahaṃ tadā āsiṃ,
himavante naguttame;
Disvā anomadassiṃ taṃ,
buddhe cittaṃ pasādayiṃ.

Avidūre himavantassa,
ambāsuṃ phalino tadā;
Tato pakkaṃ gahetvāna,
ambaṃ samadhukaṃ adaṃ.

Taṃ me buddho viyākāsi,
anomadassī mahāmuni;
Iminā madhudānena,
ambadānena cūbhayaṃ.

Sattapaññāsakappamhi,
devaloke ramissati;
Avasesesu kappesu,
vokiṇṇaṃ saṃsarissati.

Khepetvā pāpakaṃ kammaṃ,
paripakkāya buddhiyā;
Vinipātamagantvāna,
kilese jhāpayissati.

Damena uttamenāhaṃ,
damitomhi mahesinā;
Pattomhi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ.

Sattasattatikappasate,
ambaṭṭhajasanāmakā;
Catuddasa te rājāno,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā ambadāyako thero imā gāthāyo abhāsitthāti.


Ambadāyakattherassāpadānaṃ aṭṭhamaṃ.

15
0

Comments