3.4.1 Abbhantarajātaka

“Abbhantaro nāma dumo,
yassa dibyamidaṃ phalaṃ;
Bhutvā dohaḷinī nārī,
cakkavattiṃ vijāyati.

Tvampi bhadde mahesīsi,
sā cāpi patino piyā;
Āharissati te rājā,
idaṃ abbhantaraṃ phalaṃ”.

“Bhatturatthe parakkanto,
yaṃ ṭhānamadhigacchati;
Sūro attapariccāgī,
labhamāno bhavāmahan”ti.


Abbhantarajātakaṃ paṭhamaṃ.

14
0

Comments