19.1.1 Soṇakajātaka

“Tassa sutvā sataṃ dammi,
sahassaṃ diṭṭha soṇakaṃ;
Ko me soṇakamakkhāti,
sahāyaṃ paṃsukīḷitaṃ”.

“Athabravī māṇavako,
daharo pañcacūḷako;
Mayhaṃ sutvā sataṃ dehi,
sahassaṃ diṭṭha soṇakaṃ;
Ahaṃ te soṇakakkhissaṃ,
sahāyaṃ paṃsukīḷitaṃ”.

“Katamasmiṃ so janapade,
raṭṭhesu nigamesu ca;
Kattha soṇakamaddakkhi,
taṃ me akkhāhi pucchito”.

“Taveva deva vijite,
tavevuyyānabhūmiyā;
Ujuvaṃsā mahāsālā,
nīlobhāsā manoramā.

Tiṭṭhanti meghasamānā,
rammā aññoññanissitā;
Tesaṃ mūlamhi soṇako,
jhāyatī anupādano;
Upādānesu lokesu,
ḍayhamānesu nibbuto”.

Tato ca rājā pāyāsi,
senāya caturaṅgiyā;
Kārāpetvā samaṃ maggaṃ,
agamā yena soṇako.

Uyyānabhūmiṃ gantvāna,
vicaranto brahāvane;
Āsīnaṃ soṇakaṃ dakkhi,
ḍayhamānesu nibbutaṃ.

“Kapaṇo vatayaṃ bhikkhu,
muṇḍo saṅghāṭipāruto;
Amātiko apitiko,
rukkhamūlasmi jhāyati”.

Imaṃ vākyaṃ nisāmetvā,
Soṇako etadabravi;
“Na rāja kapaṇo hoti,
Dhammaṃ kāyena phassayaṃ.

Yo ca dhammaṃ niraṃkatvā,
Adhammamanuvattati;
Sa rāja kapaṇo hoti,
Pāpo pāpaparāyaṇo”.

“Arindamoti me nāmaṃ,
kāsirājāti maṃ vidū;
Kacci bhoto sukhasseyyā,
idha pattassa soṇaka”.

“Sadāpi bhadramadhanassa,
Anāgārassa bhikkhuno;
Na tesaṃ koṭṭhe openti,
Na kumbhiṃ na khaḷopiyaṃ;
Paraniṭṭhitamesānā,
Tena yāpenti subbatā.

Dutiyampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Anavajjapiṇḍo bhottabbo,
Na ca kocūparodhati.

Tatiyampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Nibbuto piṇḍo bhottabbo,
Na ca kocūparodhati.

Catutthampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Muttassa raṭṭhe carato,
Saṅgo yassa na vijjati.

Pañcamampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Nagaramhi ḍayhamānamhi,
Nāssa kiñci aḍayhatha.

Chaṭṭhampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Raṭṭhe vilumpamānamhi,
Nāssa kiñci ahīratha.

Sattamampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Corehi rakkhitaṃ maggaṃ,
Ye caññe paripanthikā;
Pattacīvaramādāya,
Sotthiṃ gacchati subbato.

Aṭṭhamampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Yaṃ yaṃ disaṃ pakkamati,
Anapekkhova gacchati”.

“Bahūni samaṇabhadrāni,
ye tvaṃ bhikkhu pasaṃsasi;
Ahañca giddho kāmesu,
kathaṃ kāhāmi soṇaka.

Piyā me mānusā kāmā,
atho dibyāpi me piyā;
Atha kena nu vaṇṇena,
ubho loke labhāmase”.

“Kāme giddhā kāmaratā,
kāmesu adhimucchitā;
Narā pāpāni katvāna,
upapajjanti duggatiṃ.

Ye ca kāme pahantvāna,
nikkhantā akutobhayā;
Ekodibhāvādhigatā,
na te gacchanti duggatiṃ.

Upamaṃ te karissāmi,
taṃ suṇohi arindama;
Upamāya midhekacce,
atthaṃ jānanti paṇḍitā.

Gaṅgāya kuṇapaṃ disvā,
vuyhamānaṃ mahaṇṇave;
Vāyaso samacintesi,
appapañño acetaso.

‘Yānañca vatidaṃ laddhaṃ,
bhakkho cāyaṃ anappako’;
Tattha rattiṃ tattha divā,
tattheva nirato mano.

Khādaṃ nāgassa maṃsāni,
pivaṃ bhāgīrathodakaṃ;
Sampassaṃ vanacetyāni,
na palettha vihaṅgamo.

Tañca otaraṇī gaṅgā,
pamattaṃ kuṇape rataṃ;
Samuddaṃ ajjhagāhāsi,
agatī yattha pakkhinaṃ.

So ca bhakkhaparikkhīṇo,
udapatvā vihaṅgamo;
Na pacchato na purato,
nuttaraṃ nopi dakkhiṇaṃ.

Dīpaṃ so najjhagāgañchi,
agatī yattha pakkhinaṃ;
So ca tattheva pāpattha,
yathā dubbalako tathā.

Tañca sāmuddikā macchā,
kumbhīlā makarā susū;
Pasayhakārā khādiṃsu,
phandamānaṃ vipakkhakaṃ.

Evameva tuvaṃ rāja,
ye caññe kāmabhogino;
Giddhā ce na vamissanti,
kākapaññāva te vidū.

Esā te upamā rāja,
atthasandassanī katā;
Tvañca paññāyase tena,
yadi kāhasi vā na vā.

Ekavācampi dvivācaṃ,
bhaṇeyya anukampako;
Tatuttariṃ na bhāseyya,
dāsovayyassa santike”.

Idaṃ vatvāna pakkāmi,
soṇako amitabuddhimā;
Vehāse antalikkhasmiṃ,
anusāsitvāna khattiyaṃ.

“Ko nume rājakattāro,
suddā veyyattamāgatā;
Rajjaṃ niyyādayissāmi,
nāhaṃ rajjena matthiko.

Ajjeva pabbajissāmi,
Ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
Kāmānaṃ vasamanvagaṃ”.

“Atthi te daharo putto,
dīghāvu raṭṭhavaḍḍhano;
Taṃ rajje abhisiñcassu,
so no rājā bhavissati”.

“Khippaṃ kumāramānetha,
dīghāvuṃ raṭṭhavaḍḍhanaṃ;
Taṃ rajje abhisiñcissaṃ,
so vo rājā bhavissati”.

Tato kumāramānesuṃ,
dīghāvuṃ raṭṭhavaḍḍhanaṃ;
Taṃ disvā ālapī rājā,
ekaputtaṃ manoramaṃ.

“Saṭṭhi gāmasahassāni,
paripuṇṇāni sabbaso;
Te putta paṭipajjassu,
rajjaṃ niyyādayāmi te.

Ajjeva pabbajissāmi,
ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
kāmānaṃ vasamanvagaṃ.

Saṭṭhi nāgasahassāni,
sabbālaṅkārabhūsitā;
Suvaṇṇakacchā mātaṅgā,
hemakappanavāsasā.

Ārūḷhā gāmaṇīyehi,
tomaraṅkusapāṇibhi;
Te putta paṭipajjassu,
rajjaṃ niyyādayāmi te.

Ajjeva pabbajissāmi,
ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
kāmānaṃ vasamanvagaṃ.

Saṭṭhi assasahassāni,
sabbālaṅkārabhūsitā;
Ājānīyāva jātiyā,
sindhavā sīghavāhino.

Ārūḷhā gāmaṇīyehi,
illiyācāpadhāribhi;
Te putta paṭipajjassu,
rajjaṃ niyyādayāmi te.

Ajjeva pabbajissāmi,
ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
kāmānaṃ vasamanvagaṃ.

Saṭṭhi rathasahassāni,
sannaddhā ussitaddhajā;
Dīpā athopi veyyagghā,
sabbālaṅkārabhūsitā.

Ārūḷhā gāmaṇīyehi,
cāpahatthehi vammibhi;
Te putta paṭipajjassu,
rajjaṃ niyyādayāmi te.

Ajjeva pabbajissāmi,
ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
kāmānaṃ vasamanvagaṃ.

Saṭṭhi dhenusahassāni,
rohaññā puṅgavūsabhā;
Tā putta paṭipajjassu,
rajjaṃ niyyādayāmi te.

Ajjeva pabbajissāmi,
ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
kāmānaṃ vasamanvagaṃ.

Soḷasitthisahassāni,
sabbālaṅkārabhūsitā;
Vicitravatthābharaṇā,
āmuttamaṇikuṇḍalā;
Tā putta paṭipajjassu,
rajjaṃ niyyādayāmi te.

Ajjeva pabbajissāmi,
ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
kāmānaṃ vasamanvagaṃ”.

“Daharasseva me tāta,
mātā matāti me sutaṃ;
Tayā vinā ahaṃ tāta,
jīvitumpi na ussahe.

Yathā āraññakaṃ nāgaṃ,
poto anveti pacchato;
Jessantaṃ giriduggesu,
samesu visamesu ca.

Evaṃ taṃ anugacchāmi,
pattamādāya pacchato;
Subharo te bhavissāmi,
na te hessāmi dubbharo”.

“Yathā sāmuddikaṃ nāvaṃ,
vāṇijānaṃ dhanesinaṃ;
Vohāro tattha gaṇheyya,
vāṇijā byasanī siyā.

Evamevāyaṃ puttakali,
antarāyakaro mama;
Imaṃ kumāraṃ pāpetha,
pāsādaṃ rativaḍḍhanaṃ.

Tattha kambusahatthāyo,
yathā sakkaṃva accharā;
Tā naṃ tattha ramessanti,
tāhi ceso ramissati.

Tato kumāraṃ pāpesuṃ,
pāsādaṃ rativaḍḍhanaṃ;
Taṃ disvā avacuṃ kaññā,
dīghāvuṃ raṭṭhavaḍḍhanaṃ.

Devatā nusi gandhabbo,
adu sakko purindado;
Ko vā tvaṃ kassa vā putto,
kathaṃ jānemu taṃ mayaṃ”.

“Namhi devo na gandhabbo,
Nāpi sakko purindado;
Kāsirañño ahaṃ putto,
Dīghāvu raṭṭhavaḍḍhano;
Mamaṃ bharatha bhaddaṃ vo,
Ahaṃ bhattā bhavāmi vo”.

Taṃ tattha avacuṃ kaññā,
dīghāvuṃ raṭṭhavaḍḍhanaṃ;
“Kuhiṃ rājā anuppatto,
ito rājā kuhiṃ gato”.

“Paṅkaṃ rājā atikkanto,
thale rājā patiṭṭhito;
Akaṇṭakaṃ agahanaṃ,
paṭipanno mahāpathaṃ.

Ahañca paṭipannosmi,
maggaṃ duggatigāminaṃ;
Sakaṇṭakaṃ sagahanaṃ,
yena gacchanti duggatiṃ”.

“Tassa te svāgataṃ rāja,
sīhasseva giribbajaṃ;
Anusāsa mahārāja,
tvaṃ no sabbāsamissaro”ti.


Soṇakajātakaṃ paṭhamaṃ.

15
0

Comments