1.3.9 Visālakkhivimānavatthu

“Kā nāma tvaṃ visālakkhi,
ramme cittalatāvane;
Samantā anupariyāsi,
nārīgaṇapurakkhatā.

Yadā devā tāvatiṃsā,
pavisanti imaṃ vanaṃ;
Sayoggā sarathā sabbe,
citrā honti idhāgatā.

Tuyhañca idha pattāya,
uyyāne vicarantiyā;
Kāye na dissatī cittaṃ,
kena rūpaṃ tavedisaṃ;
Devate pucchitācikkha,
kissa kammassidaṃ phalan”ti.

“Yena kammena devinda,
rūpaṃ mayhaṃ gatī ca me;
Iddhi ca ānubhāvo ca,
taṃ suṇohi purindada.

Ahaṃ rājagahe ramme,
sunandā nāmupāsikā;
Saddhā sīlena sampannā,
saṃvibhāgaratā sadā.

Acchādanañca bhattañca,
senāsanaṃ padīpiyaṃ;
Adāsiṃ ujubhūtesu,
vippasannena cetasā.

Cātuddasiṃ pañcadasiṃ,
yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca,
aṭṭhaṅgasusamāgataṃ.

Uposathaṃ upavasissaṃ,
sadā sīlesu saṃvutā;
Saññamā saṃvibhāgā ca,
vimānaṃ āvasāmahaṃ.

Pāṇātipātā viratā,
musāvādā ca saññatā;
Theyyā ca aticārā ca,
majjapānā ca ārakā.

Pañcasikkhāpade ratā,
ariyasaccāna kovidā;
Upāsikā cakkhumato,
gotamassa yasassino.

Tassā me ñātikulā dāsī,
sadā mālābhihārati;
Tāhaṃ bhagavato thūpe,
sabbamevābhiropayiṃ.

Uposathe cahaṃ gantvā,
mālāgandhavilepanaṃ;
Thūpasmiṃ abhiropesiṃ,
pasannā sehi pāṇibhi.

Tena kammena devinda,
rūpaṃ mayhaṃ gatī ca me;
Iddhī ca ānubhāvo ca,
yaṃ mālaṃ abhiropayiṃ.

Yañca sīlavatī āsiṃ,
na taṃ tāva vipaccati;
Āsā ca pana me devinda,
sakadāgāminī siyan”ti.


Visālakkhivimānaṃ navamaṃ.

16
0

Comments