Āhāra
Āsavasampayutto dhammo āsavasampayuttassa dhammassa āhārapaccayena paccayo— āsavasampayuttā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo.
Āsavasampayutto dhammo āsavavippayuttassa dhammassa āhārapaccayena paccayo— āsavasampayuttā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā āhārā mohassa cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo.
Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa āhārapaccayena paccayo— āsavasampayuttā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā āhārā sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo.
Āsavavippayutto dhammo āsavavippayuttassa dhammassa āhārapaccayena paccayo— āsavavippayuttā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… . Kabaḷīkāro āhāro— imassa kāyassa āhārapaccayena paccayo.