Āhāra

Āsavasampayutto dhammo āsavasampayuttassa dhammassa āhārapaccayena paccayo—  āsavasampayuttā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo.

Āsavasampayutto dhammo āsavavippayuttassa dhammassa āhārapaccayena paccayo—  āsavasampayuttā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā āhārā mohassa cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo.

Āsavasampayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa āhārapaccayena paccayo—  āsavasampayuttā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; domanassasahagatā vicikicchāsahagatā uddhaccasahagatā āhārā sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo.

Āsavavippayutto dhammo āsavavippayuttassa dhammassa āhārapaccayena paccayo—  āsavavippayuttā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… . Kabaḷīkāro āhāro—  imassa kāyassa āhārapaccayena paccayo.

8
0

Comments