7.1.5 Vedanāsutta
Sāvatthiyaṃ viharati. “Taṃ kiṃ maññasi, rāhula, cakkhusamphassajā vedanā niccā vā aniccā vā”ti?
“Aniccā, bhante”… “sotasamphassajā vedanā…pe… ghānasamphassajā vedanā… jivhāsamphassajā vedanā… kāyasamphassajā vedanā… manosamphassajā vedanā niccā vā aniccā vā”ti?
“Aniccā, bhante”… “evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhusamphassajāya vedanāyapi nibbindati…pe… sota… ghāna… jivhā… kāya… manosamphassajāya vedanāyapi nibbindati…pe… pajānātī”ti.
Pañcamaṃ.
150