6.2.3 Tuṇḍilajātaka

“Navachannake dāni diyyati,
Puṇṇāyaṃ doṇi suvāminī ṭhitā;
Bahuke jane pāsapāṇike,
No ca kho me paṭibhāti bhuñjituṃ”.

“Tasasi bhamasi leṇamicchasi,
Attāṇosi kuhiṃ gamissasi;
Appossukko bhuñja tuṇḍila,
Maṃsatthāya hi positāmhase.

Ogaha rahadaṃ akaddamaṃ,
Sabbaṃ sedamalaṃ pavāhaya;
Gaṇhāhi navaṃ vilepanaṃ,
Yassa gandho na kadāci chijjati”.

“Katamo rahado akaddamo,
Kiṃsu sedamalanti vuccati;
Katamañca navaṃ vilepanaṃ,
Yassa gandho na kadāci chijjati”.

“Dhammo rahado akaddamo,
Pāpaṃ sedamalanti vuccati;
Sīlañca navaṃ vilepanaṃ,
Tassa gandho na kadāci chijjati.

Nandanti sarīraghātino,
Na ca nandanti sarīradhārino;
Puṇṇāya ca puṇṇamāsiyā,
Ramamānāva jahanti jīvitan”ti.


Tuṇḍilajātakaṃ tatiyaṃ.

17
0

Comments