2.1.2.4.9 Chattupāhanavagga

Chattupāhanaṃ dhārentī dve āpattiyo āpajjati. Dhāreti, payoge dukkaṭaṃ; dhārite, āpatti pācittiyassa.

Yānena yāyantī dve āpattiyo āpajjati. Yāyati, payoge dukkaṭaṃ; yāyite, āpatti pācittiyassa.

Saṅghāṇiṃ dhārentī dve āpattiyo āpajjati. Dhāreti, payoge dukkaṭaṃ; dhārite, āpatti pācittiyassa.

Itthālaṅkāraṃ dhārentī dve āpattiyo āpajjati. Dhāreti, payoge dukkaṭaṃ; dhārite, āpatti pācittiyassa.

Gandhavaṇṇakena nahāyantī dve āpattiyo āpajjati. Nahāyati, payoge dukkaṭaṃ; nahānapariyosāne, āpatti pācittiyassa.

Vāsitakena piññākena nahāyantī dve āpattiyo āpajjati. Nahāyati, payoge dukkaṭaṃ; nahānapariyosāne, āpatti pācittiyassa.

Bhikkhuniyā ummaddāpentī parimaddāpentī dve āpattiyo āpajjati. Ummaddāpeti, payoge dukkaṭaṃ; ummaddite, āpatti pācittiyassa.

Sikkhamānāya ummaddāpentī parimaddāpentī dve āpattiyo āpajjati. Ummaddāpeti, payoge dukkaṭaṃ; ummaddite, āpatti pācittiyassa.

Sāmaṇeriyā ummaddāpentī parimaddāpentī dve āpattiyo āpajjati. Ummaddāpeti, payoge dukkaṭaṃ; ummaddite, āpatti pācittiyassa.

Gihiniyā ummaddāpentī parimaddāpentī dve āpattiyo āpajjati. Ummaddāpeti, payoge dukkaṭaṃ; ummaddite, āpatti pācittiyassa.

Bhikkhussa purato anāpucchā āsane nisīdantī dve āpattiyo āpajjati. Nisīdati, payoge dukkaṭaṃ; nisinne, āpatti pācittiyassa.

Anokāsakataṃ bhikkhuṃ pañhaṃ pucchantī dve āpattiyo āpajjati. Pucchati, payoge dukkaṭaṃ; pucchite, āpatti pācittiyassa.

Asaṅkaccikā gāmaṃ pavisantī dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.


Chattupāhanavaggo navamo.

Khuddakaṃ niṭṭhitaṃ.

14
0

Comments