29.3 Paccuggamaniyattheraapadāna
“Sīhaṃ yathā vanacaraṃ,
nisabhājāniyaṃ yathā;
Kakudhaṃ vilasantaṃva,
āgacchantaṃ narāsabhaṃ.
Siddhatthaṃ lokapajjotaṃ,
sabbalokatikicchakaṃ;
Akāsiṃ paccuggamanaṃ,
vippasannena cetasā.
Catunnavutito kappe,
paccuggacchiṃ narāsabhaṃ;
Duggatiṃ nābhijānāmi,
paccuggamane idaṃ phalaṃ.
Sattatiṃse ito kappe,
eko āsiṃ janādhipo;
Saparivāroti nāmena,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā paccuggamaniyo thero imā gāthāyo abhāsitthāti.
Paccuggamaniyattherassāpadānaṃ tatiyaṃ.
150