8.1 Sīsūpacālātherīgāthā

“Bhikkhunī sīlasampannā,
indriyesu susaṃvutā;
Adhigacche padaṃ santaṃ,
asecanakamojavaṃ”.

“Tāvatiṃsā ca yāmā ca,
tusitā cāpi devatā;
Nimmānaratino devā,
ye devā vasavattino;
Tattha cittaṃ paṇīdhehi,
yattha te vusitaṃ pure”.

“Tāvatiṃsā ca yāmā ca,
tusitā cāpi devatā;
Nimmānaratino devā,
ye devā vasavattino.

Kālaṃ kālaṃ bhavābhavaṃ,
sakkāyasmiṃ purakkhatā;
Avītivattā sakkāyaṃ,
jātimaraṇasārino.

Sabbo ādīpito loko,
sabbo loko padīpito;
Sabbo pajjalito loko,
sabbo loko pakampito.

Akampiyaṃ atuliyaṃ,
aputhujjanasevitaṃ;
Buddho dhammamadesesi,
tattha me nirato mano.

Tassāhaṃ vacanaṃ sutvā,
vihariṃ sāsane ratā;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Sabbattha vihatā nandī,
tamokhandho padālito;
Evaṃ jānāhi pāpima,
nihato tvamasi antaka”.


…  Sīsūpacālā therī… .


Aṭṭhakanipāto niṭṭhito.

18
0

Comments