31.6 Sampasādakattheraapadāna

“‘Namo te buddha vīratthu,
vippamuttosi sabbadhi;
Byasanamhi anuppatto,
tassa me saraṇaṃ bhava’.

Siddhattho tassa byākāsi,
loke appaṭipuggalo;
‘Mahodadhisamo saṃgho,
appameyyo anuttaro.

Tattha tvaṃ viraje khette,
anantaphaladāyake;
Saṃghe cittaṃ pasādetvā,
subījaṃ vāpa ropaya’.

Idaṃ vatvāna sabbaññū,
lokajeṭṭho narāsabho;
Mameva anusāsitvā,
vehāsaṃ nabhamuggami.

Aciraṃ gatamattamhi,
sabbaññumhi narāsabhe;
Maraṇaṃ samanuppatto,
tusitaṃ upapajjahaṃ.

Tadāhaṃ viraje khette,
anantaphaladāyake;
Saṃghe cittaṃ pasādetvā,
kappaṃ saggamhi modahaṃ.

Catunnavutito kappe,
pasādamalabhiṃ tadā;
Duggatiṃ nābhijānāmi,
pasādassa idaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sampasādako thero imā gāthāyo abhāsitthāti.


Sampasādakattherassāpadānaṃ chaṭṭhaṃ.

16
0

Comments