35.10 Ekañjaliyattheraapadāna

“Romaso nāma sambuddho,
nadīkūle vasī tadā;
Addasaṃ virajaṃ buddhaṃ,
pītaraṃsiṃva bhāṇumaṃ.

Ukkāmukhapahaṭṭhaṃva,
khadiraṅgārasannibhaṃ;
Osadhiṃva virocantaṃ,
ekañjalimakāsahaṃ.

Catunnavutito kappe,
yaṃ añjalimakāsahaṃ;
Duggatiṃ nābhijānāmi,
añjaliyā idaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā ekañjaliyo thero imā gāthāyo abhāsitthāti.


Ekañjaliyattherassāpadānaṃ dasamaṃ.


Ekapadumiyavaggo pañcatiṃsatimo.


Tassuddānaṃ

Padumī uppalamālī,
dhajo kiṅkaṇikaṃ naḷaṃ;
Campako padumo muṭṭhi,
tindukekañjalī tathā;
Cha ca saṭṭhi ca gāthāyo,
gaṇitāyo vibhāvibhi.

15
0

Comments