6.2.8 Vighāsādajātaka

“Susukhaṃ vata jīvanti,
ye janā vighāsādino;
Diṭṭheva dhamme pāsaṃsā,
samparāye ca suggatī”.

“Sukassa bhāsamānassa,
na nisāmetha paṇḍitā;
Idaṃ suṇātha sodariyā,
amhevāyaṃ pasaṃsati”.

“Nāhaṃ tumhe pasaṃsāmi,
kuṇapādā suṇātha me;
Ucchiṭṭhabhojino tumhe,
na tumhe vighāsādino”.

“Sattavassā pabbajitā,
mejjhāraññe sikhaṇḍino;
Vighāseneva yāpentā,
mayañce bhoto gārayhā;
Ke nu bhoto pasaṃsiyā”.

“Tumhe sīhānaṃ byagghānaṃ,
vāḷānañcāvasiṭṭhakaṃ;
Ucchiṭṭheneva yāpentā,
maññivho vighāsādino.

Ye brāhmaṇassa samaṇassa,
aññassa vā vanibbino;
Datvāva sesaṃ bhuñjanti,
te janā vighāsādino”ti.


Vighāsādajātakaṃ aṭṭhamaṃ.

16
0

Comments