4.2.1 Duggatasutta

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Tatra kho…pe…  “Anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yaṃ, bhikkhave, passeyyātha duggataṃ durūpetaṃ niṭṭhamettha gantabbaṃ—  ‘amhehipi evarūpaṃ paccanubhūtaṃ iminā dīghena addhunā’ti. Taṃ kissa hetu…pe…  yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitun”ti.


Paṭhamaṃ.

15
0

Comments