9.1 Vaḍḍhamātutherīgāthā

“Mā su te vaḍḍha lokamhi,
vanatho āhu kudācanaṃ;
Mā puttaka punappunaṃ,
ahu dukkhassa bhāgimā.

Sukhañhi vaḍḍha munayo,
anejā chinnasaṃsayā;
Sītibhūtā damappattā,
viharanti anāsavā.

Tehānuciṇṇaṃ isībhi,
maggaṃ dassanapattiyā;
Dukkhassantakiriyāya,
tvaṃ vaḍḍha anubrūhaya”.

“Visāradāva bhaṇasi,
etamatthaṃ janetti me;
Maññāmi nūna māmike,
vanatho te na vijjati”.

“Ye keci vaḍḍha saṅkhārā,
hīnā ukkaṭṭhamajjhimā;
Aṇūpi aṇumattopi,
vanatho me na vijjati.

Sabbe me āsavā khīṇā,
appamattassa jhāyato;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ”.

“Uḷāraṃ vata me mātā,
patodaṃ samavassari;
Paramatthasañhitā gāthā,
yathāpi anukampikā.

Tassāhaṃ vacanaṃ sutvā,
anusiṭṭhiṃ janettiyā;
Dhammasaṃvegamāpādiṃ,
yogakkhemassa pattiyā.

Sohaṃ padhānapahitatto,
rattindivamatandito;
Mātarā codito santo,
aphusiṃ santimuttamaṃ”.


…  Vaḍḍhamātā therī… .


Navakanipāto niṭṭhito.

17
0

Comments