5.1.1 Maṇikuṇḍalajātaka

“Jīno rathassaṃ maṇikuṇḍale ca,
Putte ca dāre ca tatheva jīno;
Sabbesu bhogesu asesakesu,
Kasmā na santappasi sokakāle”.

“Pubbeva maccaṃ vijahanti bhogā,
Macco vā te pubbataraṃ jahāti;
Asassatā bhogino kāmakāmi,
Tasmā na socāmahaṃ sokakāle.

Udeti āpūrati veti cando,
Atthaṃ tapetvāna paleti sūriyo;
Viditā mayā sattuka lokadhammā,
Tasmā na socāmahaṃ sokakāle”.

“Alaso gihī kāmabhogī na sādhu,
Asaññato pabbajito na sādhu;
Rājā na sādhu anisammakārī,
Yo paṇḍito kodhano taṃ na sādhu.

Nisamma khattiyo kayirā,
nānisamma disampati;
Nisammakārino rāja,
yaso kitti ca vaḍḍhatī”ti.


Maṇikuṇḍalajātakaṃ paṭhamaṃ.

14
0

Comments