30.7 Desakittakattheraapadāna

“Upasālakanāmohaṃ,
ahosiṃ brāhmaṇo tadā;
Kānanaṃ vanamogāḷhaṃ,
lokajeṭṭhaṃ narāsabhaṃ.

Disvāna vandiṃ pādesu,
lokāhutipaṭiggahaṃ;
Pasannacittaṃ maṃ ñatvā,
buddho antaradhāyatha.

Kānanā abhinikkhamma,
buddhaseṭṭhamanussariṃ;
Taṃ desaṃ kittayitvāna,
kappaṃ saggamhi modahaṃ.

Dvenavute ito kappe,
yaṃ desamabhikittayiṃ;
Duggatiṃ nābhijānāmi,
kittanāya idaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā desakittako thero imā gāthāyo abhāsitthāti.


Desakittakattherassāpadānaṃ sattamaṃ.

16
0

Comments