20.1.1 Mahāmoggallānattheragāthā

“Āraññikā piṇḍapātikā,
uñchāpattāgate ratā;
Dālemu maccuno senaṃ,
ajjhattaṃ susamāhitā.

Āraññikā piṇḍapātikā,
uñchāpattāgate ratā;
Dhunāma maccuno senaṃ,
naḷāgāraṃva kuñjaro.

Rukkhamūlikā sātatikā,
uñchāpattāgate ratā;
Dālemu maccuno senaṃ,
ajjhattaṃ susamāhitā.

Rukkhamūlikā sātatikā,
uñchāpattāgate ratā;
Dhunāma maccuno senaṃ,
naḷāgāraṃva kuñjaro”.

“Aṭṭhikaṅkalakuṭike,
maṃsanhārupasibbite;
Dhiratthu pure duggandhe,
paragatte mamāyase.

Gūthabhaste taconaddhe,
uragaṇḍipisācini;
Nava sotāni te kāye,
yāni sandanti sabbadā.

Tava sarīraṃ navasotaṃ,
Duggandhakaraṃ paribandhaṃ;
Bhikkhu parivajjayate taṃ,
Mīḷhaṃ ca yathā sucikāmo.

Evañce taṃ jano jaññā,
yathā jānāmi taṃ ahaṃ;
Ārakā parivajjeyya,
gūthaṭṭhānaṃva pāvuse”.

“Evametaṃ mahāvīra,
yathā samaṇa bhāsasi;
Ettha ceke visīdanti,
paṅkamhiva jaraggavo”.

“Ākāsamhi haliddiyā,
yo maññetha rajetave;
Aññena vāpi raṅgena,
vighātudayameva taṃ.

Tadākāsasamaṃ cittaṃ,
ajjhattaṃ susamāhitaṃ;
Mā pāpacitte āsādi,
aggikhandhaṃva pakkhimā”.

“Passa cittakataṃ bimbaṃ,
arukāyaṃ samussitaṃ;
Āturaṃ bahusaṅkappaṃ,
yassa natthi dhuvaṃ ṭhiti.

Passa cittakataṃ rūpaṃ,
maṇinā kuṇḍalena ca;
Aṭṭhiṃ tacena onaddhaṃ,
saha vatthehi sobhati.

Alattakakatā pādā,
mukhaṃ cuṇṇakamakkhitaṃ;
Alaṃ bālassa mohāya,
no ca pāragavesino.

Aṭṭhapadakatā kesā,
nettā añjanamakkhitā;
Alaṃ bālassa mohāya,
no ca pāragavesino.

Añjanīva navā cittā,
pūtikāyo alaṅkato;
Alaṃ bālassa mohāya,
no ca pāragavesino.

Odahi migavo pāsaṃ,
nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāma,
kaddante migabandhake.

Chinno pāso migavassa,
nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāma,
socante migaluddake”.

“Tadāsi yaṃ bhiṃsanakaṃ,
tadāsi lomahaṃsanaṃ;
Anekākārasampanne,
sāriputtamhi nibbute.

Aniccā vata saṅkhārā,
uppādavayadhammino;
Upajjitvā nirujjhanti,
tesaṃ vūpasamo sukho.

Sukhumaṃ te paṭivijjhanti,
vālaggaṃ usunā yathā;
Ye pañcakkhandhe passanti,
parato no ca attato.

Ye ca passanti saṅkhāre,
parato no ca attato;
Paccabyādhiṃsu nipuṇaṃ,
vālaggaṃ usunā yathā.

Sattiyā viya omaṭṭho,
ḍayhamānova matthake;
Kāmarāgappahānāya,
sato bhikkhu paribbaje.

Sattiyā viya omaṭṭho,
ḍayhamānova matthake;
Bhavarāgappahānāya,
sato bhikkhu paribbaje.

Codito bhāvitattena,
sarīrantimadhārinā;
Migāramātupāsādaṃ,
pādaṅguṭṭhena kampayiṃ.

Nayidaṃ sithilamārabbha,
nayidaṃ appena thāmasā;
Nibbānamadhigantabbaṃ,
sabbaganthapamocanaṃ.

Ayañca daharo bhikkhu,
ayamuttamaporiso;
Dhāreti antimaṃ dehaṃ,
jetvā māraṃ savāhiniṃ.

Vivaramanupabhanti vijjutā,
Vebhārassa ca paṇḍavassa ca;
Nagavivaragato jhāyati,
Putto appaṭimassa tādino.

Upasanto uparato,
pantasenāsano muni;
Dāyādo buddhaseṭṭhassa,
brahmunā abhivandito”.

“Upasantaṃ uparataṃ,
pantasenāsanaṃ muniṃ;
Dāyādaṃ buddhaseṭṭhassa,
vanda brāhmaṇa kassapaṃ.

Yo ca jātisataṃ gacche,
sabbā brāhmaṇajātiyo;
Sottiyo vedasampanno,
manussesu punappunaṃ.

Ajjhāyakopi ce assa,
tiṇṇaṃ vedāna pāragū;
Etassa vandanāyetaṃ,
kalaṃ nāgghati soḷasiṃ.

Yo so aṭṭha vimokkhāni,
purebhattaṃ aphassayi;
Anulomaṃ paṭilomaṃ,
tato piṇḍāya gacchati.

Tādisaṃ bhikkhuṃ māsādi,
māttānaṃ khaṇi brāhmaṇa;
Abhippasādehi manaṃ,
arahantamhi tādine;
Khippaṃ pañjaliko vanda,
mā te vijaṭi matthakaṃ”.

“Neso passati saddhammaṃ,
saṃsārena purakkhato;
Adhogamaṃ jimhapathaṃ,
kummaggamanudhāvati.

Kimīva mīḷhasallitto,
saṅkhāre adhimucchito;
Pagāḷho lābhasakkāre,
tuccho gacchati poṭṭhilo”.

“Imañca passa āyantaṃ,
sāriputtaṃ sudassanaṃ;
Vimuttaṃ ubhatobhāge,
ajjhattaṃ susamāhitaṃ.

Visallaṃ khīṇasaṃyogaṃ,
tevijjaṃ maccuhāyinaṃ;
Dakkhiṇeyyaṃ manussānaṃ,
puññakkhettaṃ anuttaraṃ”.

“Ete sambahulā devā,
iddhimanto yasassino;
Dasa devasahassāni,
sabbe brahmapurohitā;
Moggallānaṃ namassantā,
tiṭṭhanti pañjalīkatā.

‘Namo te purisājañña,
namo te purisuttama;
Yassa te āsavā khīṇā,
dakkhiṇeyyosi mārisa’.

Pūjito naradevena,
uppanno maraṇābhibhū;
Puṇḍarīkaṃva toyena,
saṅkhārenupalippati.

Yassa muhuttena sahassadhā loko,
Saṃvidito sabrahmakappo vasi;
Iddhiguṇe cutupapāte kāle,
Passati devatā sa bhikkhu”.

“Sāriputtova paññāya,
sīlena upasamena ca;
Yopi pāraṅgato bhikkhu,
etāvaparamo siyā.

Koṭisatasahassassa,
Attabhāvaṃ khaṇena nimmine;
Ahaṃ vikubbanāsu kusalo,
Vasībhūtomhi iddhiyā.

Samādhivijjāvasipāramīgato,
Moggallānagotto asitassa sāsane;
Dhīro samucchindi samāhitindriyo,
Nāgo yathā pūtilataṃva bandhanaṃ.

Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
bhavanetti samūhatā.

Yassa catthāya pabbajito,
agārasmānagāriyaṃ;
So me attho anuppatto,
sabbasaṃyojanakkhayo.

Kīdiso nirayo āsi,
yattha dussī apaccatha;
Vidhuraṃ sāvakamāsajja,
kakusandhañca brāhmaṇaṃ.

Sataṃ āsi ayosaṅkū,
sabbe paccattavedanā;
Īdiso nirayo āsi,
yattha dussī apaccatha;
Vidhuraṃ sāvakamāsajja,
kakusandhañca brāhmaṇaṃ.

Yo etamabhijānāti,
bhikkhu buddhassa sāvako;
Tādisaṃ bhikkhumāsajja,
kaṇha dukkhaṃ nigacchasi.

Majjhesarasmiṃ tiṭṭhanti,
vimānā kappaṭhāyino;
Veḷuriyavaṇṇā rucirā,
accimanto pabhassarā;
Accharā tattha naccanti,
puthu nānattavaṇṇiyo.

Yo etamabhijānāti,
…pe…
kaṇha dukkhaṃ nigacchasi.

Yo ve buddhena codito,
bhikkhusaṃghassa pekkhato;
Migāramātupāsādaṃ,
pādaṅguṭṭhena kampayi.

Yo etamabhijānāti,
…pe…
kaṇha dukkhaṃ nigacchasi.

Yo vejayantapāsādaṃ,
pādaṅguṭṭhena kampayi;
Iddhibalenupatthaddho,
saṃvejesi ca devatā.

Yo etamabhijānāti,
…pe…
kaṇha dukkhaṃ nigacchasi.

Yo vejayantapāsāde,
sakkaṃ so paripucchati;
Api āvuso jānāsi,
taṇhakkhayavimuttiyo;
Tassa sakko viyākāsi,
pañhaṃ puṭṭho yathātathaṃ”.

“Yo etamabhijānāti,
…pe…
kaṇha dukkhaṃ nigacchasi.

Yo brahmānaṃ paripucchati,
Sudhammāyaṃ ṭhito sabhaṃ;
Ajjāpi tyāvuso sā diṭṭhi,
Yā te diṭṭhi pure ahu;
Passasi vītivattantaṃ,
Brahmaloke pabhassaraṃ.

Tassa brahmā viyākāsi,
pañhaṃ puṭṭho yathātathaṃ;
Na me mārisa sā diṭṭhi,
yā me diṭṭhi pure ahu.

Passāmi vītivattantaṃ,
brahmaloke pabhassaraṃ;
Sohaṃ ajja kathaṃ vajjaṃ,
ahaṃ niccomhi sassato”.

“Yo etamabhijānāti,
…pe…
kaṇha dukkhaṃ nigacchasi.

Yo mahāneruno kūṭaṃ,
vimokkhena aphassayi;
Vanaṃ pubbavidehānaṃ,
ye ca bhūmisayā narā.

Yo etamabhijānāti,
bhikkhu buddhassa sāvako;
Tādisaṃ bhikkhumāsajja,
kaṇha dukkhaṃ nigacchasi.

Na ve aggi cetayati,
ahaṃ bālaṃ ḍahāmīti;
Bālova jalitaṃ aggiṃ,
āsajja naṃ paḍayhati.

Evamevaṃ tuvaṃ māra,
āsajja naṃ tathāgataṃ;
Sayaṃ ḍahissasi attānaṃ,
bālo aggiṃva samphusaṃ.

Apuññaṃ pasavī māro,
āsajja naṃ tathāgataṃ;
Kiṃ nu maññasi pāpima,
na me pāpaṃ vipaccati.

Karato te cīyate pāpaṃ,
cirarattāya antaka;
Māra nibbinda buddhamhā,
āsaṃ mākāsi bhikkhusu”.

“Iti māraṃ atajjesi,
bhikkhu bhesakaḷāvane;
Tato so dummano yakkho,
tatthevantaradhāyathā”ti.

Itthaṃ sudaṃ āyasmā mahāmoggallāno thero gāthāyo abhāsitthāti.


Saṭṭhinipāto niṭṭhito.


Tatruddānaṃ

Saṭṭhikamhi nipātamhi,
moggallāno mahiddhiko;
Ekova theragāthāyo,
aṭṭhasaṭṭhi bhavanti tāti.

15
0

Comments