15.2 Thambhāropakattheraapadāna

“Nibbute lokanāthamhi,
dhammadassīnarāsabhe;
Āropesiṃ dhajatthambhaṃ,
buddhaseṭṭhassa cetiye.

Nisseṇiṃ māpayitvāna,
thūpaseṭṭhaṃ samāruhiṃ;
Jātipupphaṃ gahetvāna,
thūpamhi abhiropayiṃ.

Aho buddhā aho dhammā,
aho no satthu sampadā;
Duggatiṃ nābhijānāmi,
thūpapūjāyidaṃ phalaṃ.

Catunnavutito kappe,
thūpasīkhasanāmakā;
Soḷasāsiṃsu rājāno,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā thambhāropako thero imā gāthāyo abhāsitthāti.


Thambhāropakattherassāpadānaṃ dutiyaṃ.

16
0

Comments