4.3.7 Kākavatījātaka
“Vāti cāyaṃ tato gandho,
yattha me vasatī piyā;
Dūre ito hi kākavatī,
yattha me nirato mano”.
“Kathaṃ samuddamatarī,
kathaṃ atari kepukaṃ;
Kathaṃ satta samuddāni,
kathaṃ simbalimāruhi”.
“Tayā samuddamatariṃ,
tayā atari kepukaṃ;
Tayā satta samuddāni,
tayā simbalimāruhiṃ”.
“Dhiratthumaṃ mahākāyaṃ,
dhiratthumaṃ acetanaṃ;
Yattha jāyāyahaṃ jāraṃ,
āvahāmi vahāmi cā”ti.
Kākavatījātakaṃ sattamaṃ.
150