2.3.2 Khemasutta

Ekamantaṃ ṭhito kho khemo devaputto bhagavato santike imā gāthāyo abhāsi—

“Caranti bālā dummedhā,
amitteneva attanā;
Karontā pāpakaṃ kammaṃ,
yaṃ hoti kaṭukapphalaṃ.

Na taṃ kammaṃ kataṃ sādhu,
yaṃ katvā anutappati;
Yassa assumukho rodaṃ,
vipākaṃ paṭisevati.

Tañca kammaṃ kataṃ sādhu,
yaṃ katvā nānutappati;
Yassa patīto sumano,
vipākaṃ paṭisevati.

Paṭikacceva taṃ kayirā,
yaṃ jaññā hitamattano;
Na sākaṭikacintāya,
mantā dhīro parakkame.

Yathā sākaṭiko maṭṭhaṃ,
samaṃ hitvā mahāpathaṃ;
Visamaṃ maggamāruyha,
akkhacchinnova jhāyati.

Evaṃ dhammā apakkamma,
adhammamanuvattiya;
Mando maccumukhaṃ patto,
akkhacchinnova jhāyatī”ti.

15
0

Comments