31.4 Dhammasaññakattheraapadāna

“Vipassino bhagavato,
Mahābodhimaho ahu;
Rukkhaṭṭhasseva sambuddho,
Lokajeṭṭho narāsabho.

Bhagavā tamhi samaye,
bhikkhusaṃghapurakkhato;
Catusaccaṃ pakāseti,
vācāsabhimudīrayaṃ.

Saṃkhittena ca desento,
vitthārena ca desayaṃ;
Vivaṭṭacchado sambuddho,
nibbāpesi mahājanaṃ.

Tassāhaṃ dhammaṃ sutvāna,
lokajeṭṭhassa tādino;
Vanditvā satthuno pāde,
pakkāmiṃ uttarāmukho.

Ekanavutito kappe,
yaṃ dhammamasuṇiṃ tadā;
Duggatiṃ nābhijānāmi,
dhammasavassidaṃ phalaṃ.

Tettiṃsamhi ito kappe,
eko āsiṃ mahīpati;
Sutavā nāma nāmena,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā dhammasaññako thero imā gāthāyo abhāsitthāti.


Dhammasaññakattherassāpadānaṃ catutthaṃ.

16
0

Comments