12.3 Saraṇagamaniyattheraapadāna

“Ubhinnaṃ devarājūnaṃ,
saṅgāmo samupaṭṭhito;
Ahosi samupabyūḷho,
mahāghoso avattatha.

Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Antalikkhe ṭhito satthā,
saṃvejesi mahājanaṃ.

Sabbe devā attamanā,
nikkhittakavacāvudhā;
Sambuddhaṃ abhivādetvā,
ekaggāsiṃsu tāvade.

Mayhaṃ saṅkappamaññāya,
vācāsabhimudīrayi;
Anukampako lokavidū,
nibbāpesi mahājanaṃ.

Paduṭṭhacitto manujo,
ekapāṇaṃ viheṭhayaṃ;
Tena cittappadosena,
apāyaṃ upapajjati.

Saṅgāmasīse nāgova,
bahū pāṇe viheṭhayaṃ;
Nibbāpetha sakaṃ cittaṃ,
mā haññittho punappunaṃ.

Dvinnampi yakkharājūnaṃ,
senā sā vimhitā ahu;
Saraṇañca upāgacchuṃ,
lokajeṭṭhaṃ sutādinaṃ.

Saññāpetvāna janataṃ,
padamuddhari cakkhumā;
Pekkhamānova devehi,
pakkāmi uttarāmukho.

Paṭhamaṃ saraṇaṃ gacchiṃ,
dvipadindassa tādino;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.

Mahādundubhināmā ca,
soḷasāsuṃ rathesabhā;
Tiṃsakappasahassamhi,
rājāno cakkavattino.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti.


Saraṇagamaniyattherassāpadānaṃ tatiyaṃ.

15
0

Comments