2.12 Kaṇṇamuṇḍapetivatthu

“Soṇṇasopānaphalakā,
soṇṇavālukasanthatā;
Tattha sogandhiyā vaggū,
sucigandhā manoramā.

Nānārukkhehi sañchannā,
nānāgandhasameritā;
Nānāpadumasañchannā,
puṇḍarīkasamotatā.

Surabhiṃ sampavāyanti,
manuññā māluteritā;
Haṃsakoñcābhirudā ca,
cakkavakkābhikūjitā.

Nānādijagaṇākiṇṇā,
nānāsaragaṇāyutā;
Nānāphaladharā rukkhā,
nānāpupphadharā vanā.

Na manussesu īdisaṃ,
nagaraṃ yādisaṃ idaṃ;
Pāsādā bahukā tuyhaṃ,
sovaṇṇarūpiyāmayā;
Daddallamānā ābhenti,
samantā caturo disā.

Pañca dāsisatā tuyhaṃ,
yā temā paricārikā;
Tā kambukāyūradharā,
kañcanāveḷabhūsitā.

Pallaṅkā bahukā tuyhaṃ,
sovaṇṇarūpiyāmayā;
Kadalimigasañchannā,
sajjā gonakasanthatā.

Yattha tvaṃ vāsūpagatā,
sabbakāmasamiddhinī;
Sampattāyaḍḍharattāya,
tato uṭṭhāya gacchasi.

Uyyānabhūmiṃ gantvāna,
pokkharaññā samantato;
Tassā tīre tuvaṃ ṭhāsi,
harite saddale subhe.

Tato te kaṇṇamuṇḍo sunakho,
Aṅgamaṅgāni khādati;
Yadā ca khāyitā āsi,
Aṭṭhisaṅkhalikā katā;
Ogāhasi pokkharaṇiṃ,
Hoti kāyo yathā pure.

Tato tvaṃ aṅgapaccaṅgī,
sucāru piyadassanā;
Vatthena pārupitvāna,
āyāsi mama santikaṃ.

Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
kaṇṇamuṇḍo sunakho tava;
Aṅgamaṅgāni khādatī”ti.

“Kimilāyaṃ gahapati,
saddho āsi upāsako;
Tassāhaṃ bhariyā āsiṃ,
dussīlā aticārinī.

So maṃ aticaramānāya,
sāmiko etadabravi;
‘Netaṃ channaṃ patirūpaṃ,
yaṃ tvaṃ aticarāsi maṃ’.

Sāhaṃ ghorañca sapathaṃ,
musāvādañca bhāsisaṃ;
‘Nāhaṃ taṃ aticarāmi,
kāyena uda cetasā.

Sacāhaṃ taṃ aticarāmi,
kāyena uda cetasā;
Kaṇṇamuṇḍoyaṃ sunakho,
aṅgamaṅgāni khādatu’.

Tassa kammassa vipākaṃ,
musāvādassa cūbhayaṃ;
Satteva vassasatāni,
anubhūtaṃ yato hi me;
Kaṇṇamuṇḍo ca sunakho,
aṅgamaṅgāni khādati.

Tvañca deva bahukāro,
atthāya me idhāgato;
Sumuttāhaṃ kaṇṇamuṇḍassa,
asokā akutobhayā.

Tāhaṃ deva namassāmi,
yācāmi pañjalīkatā;
Bhuñja amānuse kāme,
rama deva mayā sahā”ti.

“Bhuttā amānusā kāmā,
ramitomhi tayā saha;
Tāhaṃ subhage yācāmi,
khippaṃ paṭinayāhi man”ti.


Kaṇṇamuṇḍapetivatthu dvādasamaṃ.

15
0

Comments