11.1.5 Pānīyajātaka

“Mitto mittassa pānīyaṃ,
adinnaṃ paribhuñjisaṃ;
Tena pacchā vijigucchiṃ,
taṃ pāpaṃ pakataṃ mayā;
Mā puna akaraṃ pāpaṃ,
tasmā pabbajito ahaṃ.

Paradārañca disvāna,
chando me udapajjatha;
Tena pacchā vijigucchiṃ,
taṃ pāpaṃ pakataṃ mayā;
Mā puna akaraṃ pāpaṃ,
tasmā pabbajito ahaṃ.

Pitaraṃ me mahārāja,
corā agaṇhu kānane;
Tesāhaṃ pucchito jānaṃ,
aññathā naṃ viyākariṃ.

Tena pacchā vijigucchiṃ,
taṃ pāpaṃ pakataṃ mayā;
Mā puna akaraṃ pāpaṃ,
tasmā pabbajito ahaṃ.

Pāṇātipātamakaruṃ,
somayāge upaṭṭhite;
Tesāhaṃ samanuññāsiṃ.

Tena pacchā vijigucchiṃ,
taṃ pāpaṃ pakataṃ mayā;
Mā puna akaraṃ pāpaṃ,
tasmā pabbajito ahaṃ.

Surāmerayamādhukā,
ye janā paṭhamāsu no;
Bahūnaṃ te anatthāya,
majjapānamakappayuṃ;
Tesāhaṃ samanuññāsiṃ.

Tena pacchā vijigucchiṃ,
taṃ pāpaṃ pakataṃ mayā;
Mā puna akaraṃ pāpaṃ,
tasmā pabbajito ahaṃ”.

“Dhiratthu subahū kāme,
duggandhe bahukaṇṭake;
Ye ahaṃ paṭisevanto,
nālabhiṃ tādisaṃ sukhaṃ”.

“Mahassādā sukhā kāmā,
Natthi kāmā paraṃ sukhaṃ;
Ye kāme paṭisevanti,
Saggaṃ te upapajjare”.

“Appassādā dukhā kāmā,
natthi kāmā paraṃ dukhaṃ;
Ye kāme paṭisevanti,
nirayaṃ te upapajjare.

Asī yathā sunisito,
nettiṃsova supāyiko;
Sattīva urasi khittā,
kāmā dukkhatarā tato.

Aṅgārānaṃva jalitaṃ,
kāsuṃ sādhikaporisaṃ;
Phālaṃva divasantattaṃ,
kāmā dukkhatarā tato.

Visaṃ yathā halāhalaṃ,
telaṃ pakkuthitaṃ yathā;
Tambaloha vilīnaṃva,
kāmā dukkhatarā tato”ti.


Pānīyajātakaṃ pañcamaṃ.

16
0

Comments