12.1.2 Sunītattheragāthā

“Nīce kulamhi jātohaṃ,
daliddo appabhojano;
Hīnakammaṃ mamaṃ āsi,
ahosiṃ pupphachaḍḍako.

Jigucchito manussānaṃ,
paribhūto ca vambhito;
Nīcaṃ manaṃ karitvāna,
vandissaṃ bahukaṃ janaṃ.

Athaddasāsiṃ sambuddhaṃ,
bhikkhusaṃghapurakkhataṃ;
Pavisantaṃ mahāvīraṃ,
magadhānaṃ puruttamaṃ.

Nikkhipitvāna byābhaṅgiṃ,
vandituṃ upasaṅkamiṃ;
Mameva anukampāya,
aṭṭhāsi purisuttamo.

Vanditvā satthuno pāde,
ekamantaṃ ṭhito tadā;
Pabbajjaṃ ahamāyāciṃ,
sabbasattānamuttamaṃ.

Tato kāruṇiko satthā,
sabbalokānukampako;
‘Ehi bhikkhū’ti maṃ āha,
sā me āsūpasampadā.

Sohaṃ eko araññasmiṃ,
viharanto atandito;
Akāsiṃ satthu vacanaṃ,
yathā maṃ ovadī jino.

Rattiyā paṭhamaṃ yāmaṃ,
Pubbajātimanussariṃ;
Rattiyā majjhimaṃ yāmaṃ,
Dibbacakkhuṃ visodhayiṃ;
Rattiyā pacchime yāme,
Tamokhandhaṃ padālayiṃ.

Tato ratyā vivasāne,
sūriyassuggamanaṃ pati;
Indo brahmā ca āgantvā,
maṃ namassiṃsu pañjalī.

‘Namo te purisājañña,
namo te purisuttama;
Yassa te āsavā khīṇā,
dakkhiṇeyyosi mārisa’.

Tato disvāna maṃ satthā,
devasaṅghapurakkhataṃ;
Sitaṃ pātukaritvāna,
imamatthaṃ abhāsatha.

‘Tapena brahmacariyena,
saṃyamena damena ca;
Etena brāhmaṇo hoti,
etaṃ brāhmaṇamuttaman’”ti.


…  Sunīto thero… .


Dvādasakanipāto niṭṭhito.


Tatruddānaṃ

Sīlavā ca sunīto ca,
therā dve te mahiddhikā;
Dvādasamhi nipātamhi,
gāthāyo catuvīsatīti.

15
0

Comments