10.1.7 (Apara) Gotamattheragāthā

“Vijāneyya sakaṃ atthaṃ,
Avalokeyyātha pāvacanaṃ;
Yañcettha assa patirūpaṃ,
Sāmaññaṃ ajjhupagatassa.

Mittaṃ idha ca kalyāṇaṃ,
Sikkhā vipulaṃ samādānaṃ;
Sussūsā ca garūnaṃ,
Etaṃ samaṇassa patirūpaṃ.

Buddhesu sagāravatā,
Dhamme apaciti yathābhūtaṃ;
Saṃghe ca cittikāro,
Etaṃ samaṇassa patirūpaṃ.

Ācāragocare yutto,
Ājīvo sodhito agārayho;
Cittassa ca saṇṭhapanaṃ,
Etaṃ samaṇassa patirūpaṃ.

Cārittaṃ atha vārittaṃ,
Iriyāpathiyaṃ pasādaniyaṃ;
Adhicitte ca āyogo,
Etaṃ samaṇassa patirūpaṃ.

Āraññakāni senāsanāni,
Pantāni appasaddāni;
Bhajitabbāni muninā,
Etaṃ samaṇassa patirūpaṃ.

Sīlañca bāhusaccañca,
Dhammānaṃ pavicayo yathābhūtaṃ;
Saccānaṃ abhisamayo,
Etaṃ samaṇassa patirūpaṃ.

Bhāveyya ca aniccanti,
Anattasaññaṃ asubhasaññañca;
Lokamhi ca anabhiratiṃ,
Etaṃ samaṇassa patirūpaṃ.

Bhāveyya ca bojjhaṅge,
Iddhipādāni indriyāni balāni;
Aṭṭhaṅgamaggamariyaṃ,
Etaṃ samaṇassa patirūpaṃ.

Taṇhaṃ pajaheyya muni,
Samūlake āsave padāleyya;
Vihareyya vippamutto,
Etaṃ samaṇassa patirūpan”ti.


…  Gotamo thero… .


Dasakanipāto niṭṭhito.


Tatruddānaṃ

Kāḷudāyī ca so thero,
ekavihārī ca kappino;
Cūḷapanthako kappo ca,
upaseno ca gotamo;
Sattime dasake therā,
gāthāyo cettha sattatīti.

14
0

Comments