12.2 Sumaṅgalattheraapadāna

“Atthadassī jinavaro,
lokajeṭṭho narāsabho;
Vihārā abhinikkhamma,
taḷākaṃ upasaṅkami.

Nhatvā pitvā ca sambuddho,
uttaritvekacīvaro;
Aṭṭhāsi bhagavā tattha,
vilokento disodisaṃ.

Bhavane upaviṭṭhohaṃ,
addasaṃ lokanāyakaṃ;
Haṭṭho haṭṭhena cittena,
apphoṭesiṃ ahaṃ tadā.

Sataraṃsiṃva jotantaṃ,
pabhāsantaṃva kañcanaṃ;
Naccagīte payuttohaṃ,
pañcaṅgatūriyamhi ca.

Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Sabbe satte abhibhomi,
vipulo hoti me yaso.

Namo te purisājañña,
namo te purisuttama;
Attānaṃ tosayitvāna,
pare tosesi tvaṃ muni.

Pariggahe nisīditvā,
hāsaṃ katvāna subbate;
Upaṭṭhahitvā sambuddhaṃ,
tusitaṃ upapajjahaṃ.

Soḷaseto kappasate,
dvinavaekacintitā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti.


Sumaṅgalattherassāpadānaṃ dutiyaṃ.

15
0

Comments