10.1.1 Catudvārajātaka

“Catudvāramidaṃ nagaraṃ,
āyasaṃ daḷhapākāraṃ;
Oruddhapaṭiruddhosmi,
kiṃ pāpaṃ pakataṃ mayā”.

“Sabbe apihitā dvārā,
oruddhosmi yathā dijo;
Kimādhikaraṇaṃ yakkha,
cakkābhinihato ahaṃ.

Laddhā satasahassāni,
atirekāni vīsati;
Anukampakānaṃ ñātīnaṃ,
vacanaṃ samma nākari.

Laṅghiṃ samuddaṃ pakkhandi,
sāgaraṃ appasiddhikaṃ;
Catubbhi aṭṭhajjhagamā,
aṭṭhāhipi ca soḷasa.

Soḷasāhi ca bāttiṃsa,
atricchaṃ cakkamāsado;
Icchāhatassa posassa,
cakkaṃ bhamati matthake.

Uparivisālā duppūrā,
icchā visaṭagāminī;
Ye ca taṃ anugijjhanti,
te honti cakkadhārino.

Bahubhaṇḍaṃ avahāya,
maggaṃ appaṭivekkhiya;
Yesañcetaṃ asaṅkhātaṃ,
te honti cakkadhārino.

Kammaṃ samekkhe vipulañca bhogaṃ,
Icchaṃ na seveyya anatthasaṃhitaṃ;
Kareyya vākyaṃ anukampakānaṃ,
Taṃ tādisaṃ nātivatteyya cakkaṃ”.

“Kīvaciraṃ nu me yakkha,
cakkaṃ sirasi ṭhassati;
Kati vassasahassāni,
taṃ me akkhāhi pucchito”.

“Atisaro paccasaro,
mittavinda suṇohi me;
Cakkaṃ te sirasi māviddhaṃ,
na taṃ jīvaṃ pamokkhasī”ti.


Catudvārajātakaṃ paṭhamaṃ.

16
0

Comments