2.2.6 Bhikkhādāyakavimānavatthu

“Uccamidaṃ maṇithūṇaṃ vimānaṃ,
Samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā,
Veḷuriyathambhā rucakatthatā subhā.

Deviddhipattosi mahānubhāvo,
Manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.

“Ahaṃ manussesu manussabhūto,
Disvāna bhikkhuṃ tasitaṃ kilantaṃ;
Ekāhaṃ bhikkhaṃ paṭipādayissaṃ,
Samaṅgi bhattena tadā akāsiṃ.

(1085--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Bhikkhādāyakavimānaṃ chaṭṭhaṃ.

15
0

Comments