3.10 Yasodharāpamukhaaṭṭhārasabhikkhunīsahassaapadāna

Aṭṭhārasasahassāni,
bhikkhunī sakyasambhavā;
Yasodharāpamukhāni,
sambuddhaṃ upasaṅkamuṃ.

Aṭṭhārasasahassāni,
sabbā honti mahiddhikā;
Vandantī munino pāde,
ārocenti yathābalaṃ.

“Jāti khīṇā jarā byādhi,
maraṇañca mahāmuni;
Anāsavaṃ padaṃ santaṃ,
amataṃ yāma nāyaka.

Khalitañce pure atthi,
sabbāsampi mahāmuni;
Aparādhamajānantī,
khama amhaṃ vināyaka”.

“Iddhiñcāpi nidassetha,
mama sāsanakārikā;
Parisānañca sabbāsaṃ,
kaṅkhaṃ chindatha yāvatā”.

“Yasodharā mahāvīra,
manāpā piyadassanā;
Sabbā tuyhaṃ mahāvīra,
agārasmiṃ pajāpati.

Thīnaṃ satasahassānaṃ,
navutīnaṃ chaduttari;
Agāre te mayaṃ vīra,
pāmokkhā sabbā issarā.

Rūpācāraguṇūpetā,
yobbanaṭṭhā piyaṃvadā;
Sabbā no apacāyanti,
devatā viya mānusā.

Aṭṭhārasasahassāni,
sabbā sākiyasambhavā;
Yasodharāsahassāni,
pāmokkhā issarā tadā.

Kāmadhātumatikkamma,
saṇṭhitā rūpadhātuyā;
Rūpena sadisā natthi,
sahassānaṃ mahāmuni”.

Sambuddhaṃ abhivādetvā,
iddhiṃ dassaṃsu satthuno;
Nekā nānāvidhākārā,
mahāiddhīpi dassayuṃ.

Cakkavāḷasamaṃ kāyaṃ,
sīsaṃ uttarato kuru;
Ubho pakkhā duve dīpā,
jambudīpaṃ sarīrato.

Dakkhiṇañca saraṃ piñchaṃ,
nānāsākhā tu pattakā;
Candañca sūriyañcakkhi,
merupabbatato sikhaṃ.

Cakkavāḷagiriṃ tuṇḍaṃ,
jamburukkhaṃ samūlakaṃ;
Bījamānā upāgantvā,
vandantī lokanāyakaṃ.

Hatthivaṇṇaṃ tathevassaṃ,
pabbataṃ jaladhiṃ tathā;
Candañca sūriyaṃ meruṃ,
sakkavaṇṇañca dassayuṃ.

“Yasodharā mayaṃ vīra,
pāde vandāma cakkhuma;
Tava cirapabhāvena,
nipphannā naranāyaka.

Iddhīsu ca vasī homa,
dibbāya sotadhātuyā;
Cetopariyañāṇassa,
vasī homa mahāmune.

Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.

Atthadhammaniruttīsu,
paṭibhāne tatheva ca;
Ñāṇaṃ amhaṃ mahāvīra,
uppannaṃ tava santike.

Pubbānaṃ lokanāthānaṃ,
saṅgamaṃ no nidassitaṃ;
Adhikārā bahū amhaṃ,
tuyhatthāya mahāmune.

Yaṃ amhaṃ pūritaṃ kammaṃ,
kusalaṃ sarase mune;
Tuyhatthāya mahāvīra,
puññānupacitāni no.

Abhabbaṭṭhāne vajjetvā,
vārayimha anācaraṃ;
Tuyhatthāya mahāvīra,
cattāni jīvitāni no.

Nekakoṭisahassāni,
bhariyatthāyadāsi no;
Na tattha vimanā homa,
tuyhatthāya mahāmune.

Nekakoṭisahassāni,
upakārāyadāsi no;
Na tattha vimanā homa,
tuyhatthāya mahāmune.

Nekakoṭisahassāni,
bhojanatthāyadāsi no;
Na tattha vimanā homa,
tuyhatthāya mahāmune.

Nekakoṭisahassāni,
jīvitāni cajimhase;
Bhayamokkhaṃ karissāma,
jīvitāni cajimhase.

Aṅgagate alaṅkāre,
vatthe nānāvidhe bahū;
Itthibhaṇḍe na gūhāma,
tuyhatthāya mahāmune.

Dhanadhaññapariccāgaṃ,
gāmāni nigamāni ca;
Khettaṃ puttā ca dhītā ca,
pariccattā mahāmune.

Hatthī assā gavā cāpi,
dāsiyo paricārikā;
Tuyhatthāya mahāvīra,
pariccattaṃ asaṅkhiyaṃ.

Yaṃ amhe paṭimantesi,
‘dānaṃ dassāma yācake’;
Vimanaṃ no na passāma,
dadato dānamuttamaṃ.

Nānāvidhaṃ bahuṃ dukkhaṃ,
saṃsāre ca bahubbidhe;
Tuyhatthāya mahāvīra,
anubhuttaṃ asaṅkhiyaṃ.

Sukhappattānumodāma,
na ca dukkhesu dummanā;
Sabbattha tulitā homa,
tuyhatthāya mahāmune.

Anumaggena sambuddho,
yaṃ dhammaṃ abhinīhari;
Anubhotvā sukhaṃ dukkhaṃ,
patto bodhiṃ mahāmune.

Brahmadevañca sambuddhaṃ,
gotamaṃ lokanāyakaṃ;
Aññesaṃ lokanāthānaṃ,
saṅgamaṃ tehi no bahū.

Adhikāraṃ bahuṃ amhe,
tuyhatthāya mahāmune;
Gavesato buddhadhamme,
mayaṃ te paricārikā.

Kappe ca satasahasse,
caturo ca asaṅkhiye;
Dīpaṅkaro mahāvīro,
uppajji lokanāyako.

Paccantadesavisaye,
nimantetvā tathāgataṃ;
Tassa āgamanaṃ maggaṃ,
sodhenti tuṭṭhamānasā.

Tena kālena so āsi,
sumedho nāma brāhmaṇo;
Maggañca paṭiyādesi,
āyato sabbadassino.

Tena kālena ahumha,
sabbā brāhmaṇasambhavā;
Thalūdajāni pupphāni,
āharimha samāgamaṃ.

Tasmiṃ so samaye buddho,
dīpaṅkaro mahāyaso;
Viyākāsi mahāvīro,
isimuggatamānasaṃ.

Calatī ravatī puthavī,
saṅkampati sadevake;
Tassa kammaṃ pakittente,
isimuggatamānasaṃ.

Devakaññā manussā ca,
mayañcāpi sadevakā;
Nānāpūjanīyaṃ bhaṇḍaṃ,
pūjayitvāna patthayuṃ.

Tesaṃ buddho viyākāsi,
jotidīpa sanāmako;
‘Ajja ye patthitā atthi,
te bhavissanti sammukhā’.

Aparimeyye ito kappe,
yaṃ no buddho viyākari;
Taṃ vācamanumodentā,
evaṃkārī ahumha no.

Tassa kammassa sukatassa,
tassa cittaṃ pasādayuṃ;
Devamānusikaṃ yoniṃ,
anubhotvā asaṅkhiyaṃ.

Sukhadukkhenubhotvāna,
devesu mānusesu ca;
Pacchime bhave sampatte,
jātāmha sākiye kule.

Rūpavatī bhogavatī,
yasasīlavatī tato;
Sabbaṅgasampadā homa,
kulesu abhisakkatā.

Lābhaṃ silokaṃ sakkāraṃ,
lokadhammasamāgamaṃ;
Cittañca dukkhitaṃ natthi,
vasāma akutobhayā.

Vuttañhetaṃ bhagavatā,
‘rañño antepure tadā;
Khattiyānaṃ pure vīra,
upakārañca niddisi.

Upakārā ca yā nārī,
yā ca nārī sukhe dukhe;
Atthakkhāyī ca yā nārī,
yā ca nārīnukampikā.

Dhammaṃ care sucaritaṃ,
na naṃ duccaritaṃ care;
Dhammacārī sukhaṃ seti,
asmiṃ loke paramhi ca’.

Agāraṃ vijahitvāna,
pabbajimhanagāriyaṃ;
Aḍḍhamāse asampatte,
catusaccaṃ phusimha no.

Cīvaraṃ piṇḍapātañca,
paccayaṃ sayanāsanaṃ;
Upanenti bahū amhe,
sāgarasseva ūmiyo.

Kilesā jhāpitā amhaṃ,
bhavā sabbe samūhatā;
Nāgīva bandhanaṃ chetvā,
viharāma anāsavā.

Svāgataṃ vata no āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ.

Evaṃ bahuvidhaṃ dukkhaṃ,
sampattī ca bahubbidhā;
Visuddhabhāvaṃ sampattā,
labhāma sabbasampadā.

Yā dadanti sakattānaṃ,
puññatthāya mahesino;
Sahāyasampadā honti,
nibbānapadamasaṅkhataṃ.

Parikkhīṇaṃ atītañca,
paccuppannaṃ anāgataṃ;
Sabbakammampi no khīṇaṃ,
pāde vandāma cakkhuma”.

“Nibbānāya vadantīnaṃ,
Kiṃ vo vakkhāma uttari;
Santasaṅkhatadosañhi,
_Pappotha amataṃ padaṃ”. _

Itthaṃ sudaṃ yasodharāpamukhāni aṭṭhārasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.


Yasodharāpamukhaaṭṭhārasabhikkhunīsahassāpadānaṃ dasamaṃ.


Kuṇḍalakesīvaggo tatiyo.


Tassuddānaṃ

Kuṇḍalā gotamī ceva,
dhammadinnā ca sakulā;
Varanandā ca soṇā ca,
kāpilānī yasodharā.

Dasasahassabhikkhunī,
aṭṭhārasasahassakā;
Gāthāsatāni cattāri,
cha ca sattatimeva ca.

15
0

Comments