3.3.1 Kapirājacariya
“Yadā ahaṃ kapi āsiṃ,
nadīkūle darīsaye;
Pīḷito susumārena,
gamanaṃ na labhāmahaṃ. 
Yamhokāse ahaṃ ṭhatvā,
orā pāraṃ patāmahaṃ;
Tatthacchi sattu vadhako,
kumbhīlo luddadassano. 
So maṃ asaṃsi ‘ehī’ti,
‘ahampemī’ti taṃ vatiṃ;
Tassa matthakamakkamma,
parakūle patiṭṭhahiṃ. 
Na tassa alikaṃ bhaṇitaṃ,
yathā vācaṃ akāsahaṃ;
Saccena me samo natthi,
esā me saccapāramī”ti. 
Kapirājacariyaṃ sattamaṃ.
150